Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] subahuh 2 subamantrite 1 subanatam 1 subanta 11 subantad 4 subantah 4 subantaih 2 | Frequency [« »] 11 sna 11 sthani 11 sthanivadbhavat 11 subanta 11 suska 11 syah 11 syañ | Jayaditya & Vamana Kasikavrtti IntraText - Concordances subanta |
Ps, chap., par.
1 2, 1, 68 | kr̥tyapratyaya-antās tulyaparyāyāś ca subantā ajāti-vacanena samasyante, 2 2, 1, 71 | 2,1.71:~catuṣpād-vācinaḥ subantā garbhiṇī-śabdena samasyante, 3 3, 1, 108| bhāve iti ca /~hanter dhātoḥ subanta upapade 'nupasarge bhāve 4 3, 2, 15 | śeter dhātor adhikaraṇe subanta upapade ac pratyayo bhavati /~ 5 3, 2, 16 | carer dhātor adhikaraṇe subanta upapade ṭapratyayo bhavati /~ 6 3, 2, 58 | spr̥śe rdhātor anudake subanta upapade kvin pratyayo bhavati /~ 7 3, 2, 62 | vartate /~bhajer dhātoḥ subanta upapade upasarge 'pi - prabhāk //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 8 3, 2, 64 | vaher dhātoḥ chandasi viṣaye subanta upapade ṇvipratyayo bhavati /~ 9 3, 2, 67 | janādibhyaḥ dhātubhyaḥ subanta upapade chandasi viṣaye 10 3, 2, 78 | JKv_3,2.78:~ ajāti-vācini subanta upapade tācchīlye gamyamāne 11 3, 2, 80 | niyama ucyate vrate gamyamāne subanta upapade dhātoḥ ṇiniḥ pratyayo