Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sthanivadbhavapratisedhat 1
sthanivadbhavasastrakrrtam 1
sthanivadbhavasya 1
sthanivadbhavat 11
sthanivadbhavati 1
sthanivadbhavena 4
sthanivadbhavo 5
Frequency    [«  »]
11 smrrtah
11 sna
11 sthani
11 sthanivadbhavat
11 subanta
11 suska
11 syah
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

sthanivadbhavat

   Ps, chap., par.
1 3, 1, 80| kr̥ṇoti /~ato lopasya sthānivadbhāvāt guṇo na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2 3, 4, 87| bhavati, apic ca bhavati /~sthānivadbhāvāt pittvaṃ prāptaṃ pratiṣidhyate /~ 3 5, 4, 1 | lopaḥ paranimittakaḥ /~tasya sthānivadbhāvāt pādaḥ pat (*6,4.130) iti 4 6, 1, 11| dvirvacane 'ci (*1,1.59) iti sthānivadbhāvāt dvitīyasya+ekācaḥ dvirvacanaṃ 5 6, 1, 17| kriyate, tadānī - muradatvasya sthānivadbhāvāt na samprasāraṇe samprasāraṇam (* 6 6, 1, 31| kr̥tasthānivadbhāvasya, iti sthānivadbhāvāt śuśabdo dvirucyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 6, 4, 23| paratvāt kr̥te 'pi dīrghatve sthānivadbhavāt nalopaḥ syād eva /~viśnānām, 8 7, 1, 35| bhavati /~ṅittvāc cāsya sthānivadbhāvāt yat pittvaṃ prāpnoti tannivartate /~ 9 8, 2, 1 | ṇau ca yaḥ ṭilopaḥ, tasya sthānivadbhāvāt tha ity etad dvirucyate /~ 10 8, 2, 4 | kriyate, pūrvasmād api vidhau sthānivadbhāvāt vyavadhānam asti, svaradīrghayalopeṣu 11 8, 2, 21| nigālyate iti ṇilopasya sthānivadbhāvāt aci vibhāṣā iti latvavikalpaḥ /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL