Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sthanena 1
sthanesu 1
sthaneyoga 3
sthani 11
sthanibhedad 1
sthanidvarena 1
sthanika 1
Frequency    [«  »]
11 sico
11 smrrtah
11 sna
11 sthani
11 sthanivadbhavat
11 subanta
11 suska
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

sthani

   Ps, chap., par.
1 1, 1, 3 | JKv_1,1.3:~ paribhāṣā iyaṃ sthāni-niyama-arthā /~aniyama-prasaṅge 2 1, 1, 45 | bhavati /~vat-karanaṃ kim ? sthānī ādeśasya sañjñā vijñāyi 3 1, 1, 45 | sthānivat iti vartate /~acaḥ iti sthāni-nirdeśaḥ /~parasmin iti 4 1, 2, 28 | 1,2.28:~ paribhāṣā iyaṃ sthāni-niyama-arthā hrasva-dīrgha- 5 2, 3, 14 | tarpanam /~bhakṣir atra sthānī, na tu kriyārthopapadaḥ /~ 6 3, 1, 83 | kim ? muṣṇāti /~śnaḥ iti sthāni-nirdeśaḥ ādeśa-sampratyaya- 7 6, 1, 85 | pūrvaparasamudāya ekādeśasya sthānī, sa hi tena nivartayate /~ 8 6, 4, 123| ekahalmadhye yaḥ sa sthānī bhaviṣyati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 7, 2, 3 | atra prathamayoge ataḥ iti sthānī anuvartate, tato yat acaḥ 10 7, 2, 80 | pathanti /~teṣāṃ sakārāntaḥ sthānī, ṣaṣṭhīsamāsaś ca //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 11 7, 3, 46 | ātaḥ ity anena hy ataḥ iti sthānī viśiṣyate /~yakapūrvāyāḥ


IntraText® (V89) Copyright 1996-2007 EuloTech SRL