Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] smrrtyantaram 1 smy 2 smyor 1 sna 11 snabhyas 2 snah 4 snaitih 1 | Frequency [« »] 11 sic 11 sico 11 smrrtah 11 sna 11 sthani 11 sthanivadbhavat 11 subanta | Jayaditya & Vamana Kasikavrtti IntraText - Concordances sna |
Ps, chap., par.
1 1, 1, 24 | ṣṇa-antā ṣaṭ || PS_1,1.24 ||~ _____ 2 1, 1, 45 | tāni santi /~yani santi /~śna-sor al-lopaḥ kṅiti sārvadhātuke 3 3, 1, 81 | kry-ādibhyaḥ śnā || PS_3,1.81 ||~ _____START 4 3, 1, 81 | evam ādibhyaḥ dhātubhyaḥ śnā pratyayo bhavati /~śapo ' 5 3, 1, 82 | skuñ āpravaṇe, etebhyaḥ śnā pratyayo bhavati, śnuḥ ca /~ 6 3, 1, 83 | 3,1.83:~ hala uttarasya śnā-pratyayasya śanaj-ādeśo 7 5, 4, 40 | vartamānān mr̥cchabdāt sa sna ity etau pratyayau bhavataḥ /~ 8 6, 1, 63 | niśi yajet /~asan - asikto 'snā 'varohati /~yūṣan - yā pātrāṇi 9 6, 4, 112| śnā-abhyas tayor ātaḥ || PS_ 10 6, 4, 112| START JKv_6,4.112:~ śnā ity etasya abhyastānāṃ ca 11 6, 4, 119| dehi /~dhehi /~asteḥ - śna-sor al-lopaḥ (*6,4.111) /~