Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] smitam 1 smrr 5 smrrsista 1 smrrtah 11 smrrtau 1 smrrtavan 1 smrrtih 3 | Frequency [« »] 11 sauviresu 11 sic 11 sico 11 smrrtah 11 sna 11 sthani 11 sthanivadbhavat | Jayaditya & Vamana Kasikavrtti IntraText - Concordances smrrtah |
Ps, chap., par.
1 1, 2, 17 | mā bhūt plutaś ca viṣaye smr̥taḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2 4, 1, 27 | caturhāyaṇī /~hāyano vayasi smr̥taḥ /~tena+iha na bhavati, dvihāyanā 3 4, 1, 120| vācye /~vāḍaveyo vr̥ṣaḥ smr̥taḥ /~apatye prāptaḥ tato 'pakr̥ṣya 4 4, 1, 120| vāḍavaḥ iti /~aṇ kruñcākokilāt smr̥taḥ /~kruñcāyā apatyaṃ krauñcaḥ /~ 5 4, 1, 149| suyāmā ca vārṣyāyaṇiḥ phiñaḥ smr̥tāḥ /~sauvīreṣu ca kutsāyāṃ 6 4, 1, 161| mūḍhe manor autsargikaḥ smr̥taḥ /~nakārasya ca mūrdhanyas 7 4, 2, 104| amehakvatasitrebhyas tyadvidhir yo 'vyayāt smr̥taḥ /~ninirbhyāṃ ghruvagatyoś 8 5, 4, 75 | kr̥śṇodakpāṇḍupūrvāyā bhūmer acpratyayaḥ smr̥taḥ /~godāvaryāś ca nadyāś ca 9 6, 2, 199| dr̥śyante vyatyayo bahulaṃ smr̥taḥ //~parādirudāhr̥taḥ /~parāntaś 10 7, 1, 35 | ṅittvasāmarthyān na ayam antyavidhiḥ smr̥taḥ /~na tadvadanaṅādīnāṃ tena 11 7, 4, 10 | sasmāra /~liṭi ity eva, smr̥taḥ /~smr̥tavān /~saṃyogāder