Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sici 31
sicim 1
sicir 1
sico 11
sicpakse 1
sid 3
sida 1
Frequency    [«  »]
11 sastram
11 sauviresu
11 sic
11 sico
11 smrrtah
11 sna
11 sthani
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

sico

   Ps, chap., par.
1 1, 1, 45 | jhalo jhali (*8,2.26) iti sico lopaḥ paranimittakaḥ kr̥ṣeḥ 2 2, 4, 77 | bhū ity etebhyaḥ /~parasya sico lug bhavati, parasmaipadeṣu 3 3, 1, 79 | 2,4.79) /~iti vibhāṣā sico lug na bhavati /~akr̥ta /~ 4 3, 4, 110| katham ābhyāmānantaryam ? sico luki kr̥te pratyayalakṣaṇena 5 3, 4, 110| kr̥te pratyayalakṣaṇena sico 'nantaraḥ, śrutyā cākārāntād 6 6, 1, 68 | sahacaritasya siśabdasya grahaṇāt sico grahaṇaṃ na asti /~apr̥ktam 7 6, 1, 187| ādiḥ sico 'nyatarasyām || PS_6,1.187 ||~ _____ 8 7, 3, 96 | asti-sico 'pr̥kte || PS_7,3.96 ||~ _____ 9 8, 2, 25 | yatnānataramāstheyam /~ [#916]~ dhi sakāre sico lopaścakāddhīti prayojanam /~ 10 8, 3, 110| sico yaṅi || PS_8,3.110 ||~ _____ 11 8, 3, 110| pratiṣedhaṃ bādhate, na sico yaṅi iti /~tasmād ayaṃ pratiṣedhaḥ


IntraText® (V89) Copyright 1996-2007 EuloTech SRL