Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] sici 31 sicim 1 sicir 1 sico 11 sicpakse 1 sid 3 sida 1 | Frequency [« »] 11 sastram 11 sauviresu 11 sic 11 sico 11 smrrtah 11 sna 11 sthani | Jayaditya & Vamana Kasikavrtti IntraText - Concordances sico |
Ps, chap., par.
1 1, 1, 45 | jhalo jhali (*8,2.26) iti sico lopaḥ paranimittakaḥ kr̥ṣeḥ 2 2, 4, 77 | bhū ity etebhyaḥ /~parasya sico lug bhavati, parasmaipadeṣu 3 3, 1, 79 | 2,4.79) /~iti vibhāṣā sico lug na bhavati /~akr̥ta /~ 4 3, 4, 110| katham ābhyāmānantaryam ? sico luki kr̥te pratyayalakṣaṇena 5 3, 4, 110| kr̥te pratyayalakṣaṇena sico 'nantaraḥ, śrutyā cākārāntād 6 6, 1, 68 | sahacaritasya siśabdasya grahaṇāt sico grahaṇaṃ na asti /~apr̥ktam 7 6, 1, 187| ādiḥ sico 'nyatarasyām || PS_6,1.187 ||~ _____ 8 7, 3, 96 | asti-sico 'pr̥kte || PS_7,3.96 ||~ _____ 9 8, 2, 25 | yatnānataramāstheyam /~ [#916]~ dhi sakāre sico lopaścakāddhīti prayojanam /~ 10 8, 3, 110| sico yaṅi || PS_8,3.110 ||~ _____ 11 8, 3, 110| pratiṣedhaṃ bādhate, na sico yaṅi iti /~tasmād ayaṃ pratiṣedhaḥ