Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] sibhave 1 sibika 1 sibinam 1 sic 11 sica 12 sicah 14 sicascitkaranad 1 | Frequency [« »] 11 sasthisamasa 11 sastram 11 sauviresu 11 sic 11 sico 11 smrrtah 11 sna | Jayaditya & Vamana Kasikavrtti IntraText - Concordances sic |
Ps, chap., par.
1 1, 2, 14| hanaḥ sic || PS_1,2.14 ||~ _____START 2 1, 2, 14| 14:~ hanter dhātoḥ paraḥ sic kid bhavati /~āhata, āhasātām, 3 1, 2, 15| gandhane vartamānāt paraḥ sic pratyayaḥ kid bhavati ātmanepadeṣu 4 1, 2, 16| upayamane vartamānāt paraḥ sic-pratyayao vibhāṣā kid bhavati 5 1, 2, 17| ca i-kāraś ca antād eśaḥ sic ca kid bhavati ātmanepadeṣu 6 3, 1, 44| cleḥ sic || PS_3,1.44 ||~ _____START 7 4, 1, 41| mātāmaha-pitāmahayoḥ mātari ṣic ca (*4,2.36) iti ṣittvād 8 6, 4, 62| sya-sic-sīyuṭ-tāsiṣu bhāva-karmaṇor 9 6, 4, 62| START JKv_6,4.62:~ sva sic sīyuṭ tāsi ity eteṣu bhāvakarmaviṣayeṣu 10 7, 1, 58| amaṃsta ity evam ādau hi hanaḥ sic (*1,2.24) iti kitvavidhānasāmarthyāt 11 7, 1, 59| vindati /~lipi - limpati /~sic - siñcati /~kr̥tī - kr̥ntati /~