Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sauviratvam 1
sauvire 2
sauvirebhyah 1
sauviresu 11
sauvirya 2
sauviryah 1
sav 6
Frequency    [«  »]
11 sana
11 sasthisamasa
11 sastram
11 sauviresu
11 sic
11 sico
11 smrrtah
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

sauviresu

   Ps, chap., par.
1 4, 1, 90 | apatyaṃ yuvā, vr̥ddhāṭ ṭhak sauvīreṣu bahulam (*4,1.148) iti ṭhak, 2 4, 1, 148| vr̥ddhāṭ ṭhak sauvīreṣu bahulam || PS_4,1.148 ||~ _____ 3 4, 1, 148| 148:~ kutsane ity eva /~sauvīreṣu iti prakr̥ti-viśeṣaṇam /~ 4 4, 1, 148| grahaṇaṃ strī-nivr̥tty-artham /~sauvīreṣu iti kim ? aupagavirjālmaḥ /~ 5 4, 1, 149| 1.149:~ kutsane ity eva, sauvīreṣu iti ca /~pheḥ iti phiño 6 4, 1, 149| iñoḥ (*2,4.58) iti luk /~sauvīresu ity eva, taikāyaniḥ /~yamundaś 7 4, 1, 149| vārṣyāyaṇiḥ phiñaḥ smr̥tāḥ /~sauvīreṣu ca kutsāyāṃ dvau yogau śabdavit 8 4, 1, 150| START JKv_4,1.150:~ sauvīreṣu ity eva /~kutsane iti nivr̥ttam /~ 9 4, 1, 150| maimataḥ, maimatāyaniḥ /~sauvīreṣu ity eva, phāṇṭāhr̥tāyanaḥ /~ 10 4, 1, 151| START JKv_4,1.151:~ sauvīreṣu bahulam iti nivr̥ttam /~ 11 4, 2, 127| avayāta /~tīrtha /~kūlāt sauvīreṣu /~samudrānnāvi manusye ca /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL