Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] sastrakrrdesam 1 sastrakrrt 1 sastrakrrtam 2 sastram 11 sastrana 1 sastrantare 1 sastrantarena 1 | Frequency [« »] 11 samuccaya 11 sana 11 sasthisamasa 11 sastram 11 sauviresu 11 sic 11 sico | Jayaditya & Vamana Kasikavrtti IntraText - Concordances sastram |
Ps, chap., par.
1 1, 1, 45 | taparāṇām idam eva grahaṇaka-śāstram /~ [#30]~ ato bhisa ais (* 2 1, 1, 45 | evam ādiṣu pūrva-grahaṇaka-śāstraṃ na pravartata eva /~ataparā 3 1, 2, 43 | samāse iti samāsa-vidhāyi śāstraṃ gr̥hyate /~vakṣyati - dvitīyā 4 1, 3, 65 | tatra vartate /~saṃkṣṇute ṣastram /~saṃkṣṇuvāte, saṃkṣṇuvate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5 3, 2, 182| anena iti dātram /~netram /~śastram /~yotram /~yoktram /~stotram /~ 6 4, 4, 73 | grāmāt krośe vastavyam iti śāstram /~nikaṭe vasati naikaṭiko 7 5, 3, 105| kuśāgrīyā buddhiḥ /~kuśāgrīyaṃ śastram //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 8 5, 4, 52 | arthaḥ /~agnisādbhavati śastram, agnībhavati śastram /~udakasādbhavati, 9 5, 4, 52 | agnisādbhavati śastram, agnībhavati śastram /~udakasādbhavati, udakībhavati 10 5, 4, 53 | senāyām utpātena sarvaṃ śastram agnisātsampadyate, varṣāsu 11 6, 2, 104| iti kim ? pūrvapāṇinīyaṃ śāstram //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~