Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sasthisamarthebhya 1
sasthisamarthebhyah 5
sasthisamarthebhyo 2
sasthisamasa 11
sasthisamasabandodattau 1
sasthisamasah 6
sasthisamasarthah 1
Frequency    [«  »]
11 samarthad
11 samuccaya
11 sana
11 sasthisamasa
11 sastram
11 sauviresu
11 sic
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

sasthisamasa

   Ps, chap., par.
1 2, 1, 18 | gaṅgāyāḥ madhyegaṅgam /~ṣaṣṭhīsamāsa-pakṣe - gaṅgāpāram /~gaṅgāmadhyam /~ 2 2, 2, 1 | ekadravyam ekadeśi bhavati /~ṣaṣṭhīsamāsa-apavado 'yaṃ yogaḥ /~pūrvaṃ 3 2, 2, 2 | tatpuruṣaś ca samāso bhavati /~ṣaṣṭhīsamāsa-apavādo 'yam yogaḥ /~ardhaṃ 4 2, 2, 3 | ekādhikarane iti vartate /~ṣasṭhīsamāsa-apavādo 'yaṃ yogaḥ /~anyatarasyāṃ 5 2, 2, 5 | tatpuruṣaś ca samāso bhavati /~ṣaṣṭhīsamāsa-viṣaye yogārambhaḥ /~māso 6 6, 2, 4 | dīyate tāvadityarthaḥ /~ṣaṣṭhīsamāsā ete /~tatra śamerban iti 7 6, 2, 14 | āpiśalyupajñaṃ gurulāghavam /~ṣaṣṭhīsamāsā ete /~tatra paṇino 'ptyam 8 6, 2, 14 | nandopakramāṇi mānāni /~ete 'pi ṣaṣṭhīsamāsā eva /~tatraityainaṃ dhyāyanti 9 6, 2, 19 | citpatiḥ /~didhiṣūpatiḥ /~ṣaṣṭhīsamāsā ete samāsasvareṇa antodāttā 10 6, 2, 81 | śaṇapādaḥ /~samapādaḥ /~ṣaṣṭhīsamāsā ete /~ekaśitipat /~ekaḥ 11 6, 2, 124| iti napuṃsakaliṅgatā /~ṣaṣṭhīsamāsā ete /~napuṃsake ity eva,


IntraText® (V89) Copyright 1996-2007 EuloTech SRL