Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
samyuvakah 1
san 30
sañ 1
sana 11
sanabhih 1
sanabhyam 1
sanac 3
Frequency    [«  »]
11 sakatayanasya
11 samarthad
11 samuccaya
11 sana
11 sasthisamasa
11 sastram
11 sauviresu
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

sana

   Ps, chap., par.
1 1, 1, 37| antareṇa, jyok, kam, śam, sanā, sahasā, vinā, nānā, svasti, 2 3, 1, 6 | bandhane, dāna avakhaṇḍane, śāna avatejate, ity etebhyo dhātubhyaḥ 3 3, 2, 27| chandasi vana-sana-rakṣi-mathām || PS_3,2.27 ||~ _____ 4 3, 2, 27| START JKv_3,2.27:~ vana ṣaṇa sambhaktau, rakṣa pālane, 5 3, 2, 67| jana-sana-khana-krama-gamo viṭ || 6 3, 2, 67| iti /~jana - abjāḥ gojāḥ /~sana - goṣā indo nr̥ṣā asi /~ 7 3, 3, 97| nipātyate, sanoter jana-sana-khanāṃ sañjñāloḥ (*6,4.42) 8 5, 1, 35| adhyardhapūrvāt dvigoḥ ity eva /~śāṇa-śabdād adhyardhapūrvād dvigor 9 6, 4, 41| agregā unnetr̥̄ṇām /~jana-sana-khana-krama-gamo viṭ (*3, 10 6, 4, 42| jana-sana-khanāṃ sañ-jhaloḥ || PS_ 11 6, 4, 42| iti ca anuvartate /~jana sana khana ity eteṣām aṅgānāṃ


IntraText® (V89) Copyright 1996-2007 EuloTech SRL