Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] samucayartham 1 samuccaranam 1 samuccarane 6 samuccaya 11 samuccayadisu 1 samuccayah 2 samuccayanad 1 | Frequency [« »] 11 sahavacane 11 sakatayanasya 11 samarthad 11 samuccaya 11 sana 11 sasthisamasa 11 sastram | Jayaditya & Vamana Kasikavrtti IntraText - Concordances samuccaya |
Ps, chap., par.
1 2, 4, 9 | cakāraḥ punar asya+eva samuccaya-arthaḥ /~tena paśuśakuni- 2 3, 1, 2 | cakāraḥ punar asyaiva samuccaya-arthaḥ /~tena+uṇādiṣu paratvaṃ 3 3, 1, 126| trāpyam /~ācāmyam /~anukta-samuccaya-arthaś cakāraḥ /~dabhi - 4 3, 2, 26 | bibharti ātmambhariḥ /~anukta-samuccaya-arthaś cakāraḥ /~kukṣimbhariḥ /~ 5 3, 2, 138| uttara-arthaḥ /~cakāro 'nukta-samuccaya-arthaḥ /~bhrājiṣṇunā lohita- 6 3, 2, 188| rājñām arcitaḥ /~anukta-samuccaya-arthaś cakāraḥ /~śīlito 7 4, 1, 74 | uttarasūtre cakāro 'nukta-samuccaya-arthaḥ, tena vā bhaviṣyati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 8 4, 1, 96 | śvāśuriḥ /~cakāro 'nukta-samuccaya-arthaḥ ākr̥tigaṇatāmasya 9 4, 2, 66 | saulabhāni /~cakāro 'nukta-samuccaya-arthaḥ /~kalpe - kāśyapinaḥ /~ 10 5, 1, 2 | śūnyam /~cakārasya anukta-samuccaya-arthatvāt nas taddhite iti 11 5, 1, 7 | anabhidhānāt /~cakāro 'nukta-samuccaya-arthaḥ /~rathāya hitā rathyā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [#