Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sakatavartma 1
sakatayanam 2
sakatayanaputrah 1
sakatayanasya 11
sakate 2
sakatena 2
sakati 1
Frequency    [«  »]
11 rupa
11 rutvam
11 sahavacane
11 sakatayanasya
11 samarthad
11 samuccaya
11 sana
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

sakatayanasya

   Ps, chap., par.
1 3, 4, 85 | tathā jher jus-ādeśaḥ laṅaḥ śākaṭāyanasya+eva (*3,4.111) iti vāntu, 2 3, 4, 111| laṅaḥ śākaṭāyanasya+eva || PS_3,4.111 ||~ _____ 3 3, 4, 111| laṅādeśasya jheḥ jus ādeśo bhavati śākaṭāyanasya ācāryasya matena /~ayuḥ /~ 4 3, 4, 112| START JKv_3,4.112:~ laṅaḥ śākaṭāyanasya ity eva /~dviṣaḥ parasya 5 3, 4, 112| ādeśasya jher jusādeśo bhavati, śākaṭāyanasya ācāryasya matena /~adviṣuḥ /~ 6 8, 3, 17 | vyor laghupratyatnataraḥ śākaṭāyanasya (*8,3.18), lopaḥ śākalyasya (* 7 8, 3, 18 | v-yor laghuprayatnataraḥ śākaṭāyanasya || PS_8,3.18 ||~ _____START 8 8, 3, 18 | ādeśo bhavati aśi parataḥ śākaṭāyanasya ācaryasya matena /~bhoyatra, 9 8, 3, 22 | hasanti /~sarveṣāṃ grahaṇaṃ śākaṭāyanasya api lopo yathā syāt, laghuprayatnataro 10 8, 4, 50 | triprabhr̥tiṣu śākaṭāyanasya || PS_8,4.50 ||~ _____START 11 8, 4, 50 | triprabhr̥tiṣu varṇeṣu saṃyukteṣu śākaṭāyanasya matena dvitvaṃ na bhavati /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL