Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sahata 3
sahate 7
sahattarah 1
sahavacane 11
sahavapanirdistas 1
sahavatsaya 1
sahavivaksayam 1
Frequency    [«  »]
11 rrci
11 rupa
11 rutvam
11 sahavacane
11 sakatayanasya
11 samarthad
11 samuccaya
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

sahavacane

   Ps, chap., par.
1 1, 2, 65| sahayoge tr̥tīyā /~vr̥ddho yūnā sahavacane śiṣyate yuvā nivartate /~ 2 1, 2, 65| vr̥ddham iti /~vr̥ddha-yūnoḥ sahavacane vr̥ddhaḥ śiṣyate tal-lakṣaṇaś 3 1, 2, 66| sarvam strī vr̥ddhā yūnā sahavacane śiṣyate, tal-lakṣaṇaś ced- 4 1, 2, 67| yūna iti nivr̥ttam /~striyā sahavacane pumān śiṣyate strī nivartate /~ 5 1, 2, 68| bhrātr̥-putra-śabdau śiṣyete sahavacane svasr̥-duhitr̥bhyam /~svasrā 6 1, 2, 68| svasr̥-duhitr̥bhyam /~svasrā sahavacane bhrātr̥-śabdaḥ śiṣyate /~ 7 1, 2, 68| svasā ca bhrātarau /~duhitrā sahavacane putra-śabdaḥ śiṣyate /~putraś 8 1, 2, 69| kr̥te viśeṣe 'napuṃsakena sahavacane napuṃsakaṃ śiṣyate, ekavac 9 1, 2, 70| vartate, na ekavat iti /~mātrā sahavacane pitr̥-śabdaḥ śiṣyate 'nyatarasyām /~ 10 1, 2, 71| anyatarasyām iti vartate /~śvasrvā sahavacane śvaśura-śabdaḥ śiṣyate anyatarasyām /~ 11 1, 2, 72| ādīni śabda-rūpāṇi sarvaiḥ sahavacane nityaṃ śiṣyante tyad-ādibhir


IntraText® (V89) Copyright 1996-2007 EuloTech SRL