Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] sahata 3 sahate 7 sahattarah 1 sahavacane 11 sahavapanirdistas 1 sahavatsaya 1 sahavivaksayam 1 | Frequency [« »] 11 rrci 11 rupa 11 rutvam 11 sahavacane 11 sakatayanasya 11 samarthad 11 samuccaya | Jayaditya & Vamana Kasikavrtti IntraText - Concordances sahavacane |
Ps, chap., par.
1 1, 2, 65| sahayoge tr̥tīyā /~vr̥ddho yūnā sahavacane śiṣyate yuvā nivartate /~ 2 1, 2, 65| vr̥ddham iti /~vr̥ddha-yūnoḥ sahavacane vr̥ddhaḥ śiṣyate tal-lakṣaṇaś 3 1, 2, 66| sarvam strī vr̥ddhā yūnā sahavacane śiṣyate, tal-lakṣaṇaś ced- 4 1, 2, 67| yūna iti nivr̥ttam /~striyā sahavacane pumān śiṣyate strī nivartate /~ 5 1, 2, 68| bhrātr̥-putra-śabdau śiṣyete sahavacane svasr̥-duhitr̥bhyam /~svasrā 6 1, 2, 68| svasr̥-duhitr̥bhyam /~svasrā sahavacane bhrātr̥-śabdaḥ śiṣyate /~ 7 1, 2, 68| svasā ca bhrātarau /~duhitrā sahavacane putra-śabdaḥ śiṣyate /~putraś 8 1, 2, 69| kr̥te viśeṣe 'napuṃsakena sahavacane napuṃsakaṃ śiṣyate, ekavac 9 1, 2, 70| vartate, na ekavat iti /~mātrā sahavacane pitr̥-śabdaḥ śiṣyate 'nyatarasyām /~ 10 1, 2, 71| anyatarasyām iti vartate /~śvasrvā sahavacane śvaśura-śabdaḥ śiṣyate anyatarasyām /~ 11 1, 2, 72| ādīni śabda-rūpāṇi sarvaiḥ sahavacane nityaṃ śiṣyante tyad-ādibhir