Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] rut 2 rutah 1 rutvadini 1 rutvam 11 rutvamatra 1 rutvasya 2 rutve 1 | Frequency [« »] 11 rathena 11 rrci 11 rupa 11 rutvam 11 sahavacane 11 sakatayanasya 11 samarthad | Jayaditya & Vamana Kasikavrtti IntraText - Concordances rutvam |
Ps, chap., par.
1 1, 1, 45 | padasya (*8,1.16) iti rutvaṃ bhavati /~vat-karanaṃ kim ? 2 6, 1, 113| prāpte utvaṃ vidhīyate /~rutvam api āśrayāt pūrvatra asiddham (* 3 8, 2, 3 | mambuddhau chandasi (*8,3.1) iti rutvam, tasya saṃyogāntasya lopasya 4 8, 2, 3 | nunno nunnaḥ, nutto nuttaḥ /~rutvam - abhino 'bhinaḥ, abhinadabhinat /~ 5 8, 2, 23 | iha śreyān, bhūyān iti rutvam param api asiddhatvāt saṃyogāntasay 6 8, 2, 37 | jaśtvam, daś ca (*8,2.75) iti rutvam, ro ri (*8,3.14) iti pūrvarephasya 7 8, 2, 68 | 8,2.69) ity asya apavādo rutvam upasaṅkhyāyate /~apara āha - 8 8, 2, 68 | āha - sāmānyena rephādau rutvaṃ bhavati, ahoramyam, ahoratnāni 9 8, 2, 70 | avaḥ eva, avereva /~yadā rutvaṃ tadā bhobhago 'gho 'pūrvasya 10 8, 3, 7 | sūtrāt saḥ ity anuvartate /~rutvam tu anuvartamānam api nātrābhisambadhyate, 11 8, 3, 30 | naśchavyapraśān (*8,3.7) iti rutvaṃ na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~