Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] runaddhi 1 rundhah 1 rundhanti 1 rupa 11 rupabhede 2 rupad 2 rupadheyam 1 | Frequency [« »] 11 raktam 11 rathena 11 rrci 11 rupa 11 rutvam 11 sahavacane 11 sakatayanasya | Jayaditya & Vamana Kasikavrtti IntraText - Concordances rupa |
Ps, chap., par.
1 Ref | sūtra-arthā /~vyutpanna-rūpa-siddhir vr̥ttir iyaṃ kāśikā 2 1, 1, 22| brāhmaṇitamā /~gha-pradeśāḥ - gha-rūpa-kalpa-celaḍ-bruva-gotra- 3 1, 1, 45| dvirvacana eva kartavye /~rūpa-atideśaś ca ayaṃ niyata- 4 1, 2, 64| kim ? plakṣanyagrodhāḥ /~rūpa-grahaṇaṃ kim ? bhinne 'pyarthe 5 2, 4, 31| gomayam /~ [#161]~ śabda-rūpa-āśrayā ca+iyaṃ dvi-liṅgatā 6 3, 1, 25| satyāpa-pāśa-rūpa-vīṇā-tūla-śloka-senā-loma- 7 5, 2, 95| atra bhāvayogaḥ /~rasa /~rūpa /~gandha /~sparśa /~śabda /~ 8 6, 3, 43| START JKv_6,3.43:~ gha rūpa kopa celaṭ brūva gotra mata 9 6, 3, 43| brāhmaṇitarā /~brāhmaṇitamā /~rūpa - brāhmanṇirūpā /~kalpa - 10 6, 3, 85| janapada-rātri-nābhi-nāma-gotra-rūpa-sthāna-varṇa-varyo-vacana- 11 6, 3, 85| rātri nābhi nāman gotra rūpa sthāna varṇa vayas vacana