Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] rathayatah 1 rathayugaprasangam 2 rathayugaprasangebhyo 1 rathena 11 rathika 2 rathikan 1 rathikasvarohau 1 | Frequency [« »] 11 purvapadani 11 purve 11 raktam 11 rathena 11 rrci 11 rupa 11 rutvam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances rathena |
Ps, chap., par.
1 Ref | dve (*8,4.46) iti /~kuṇḍaṃ rathena, vanaṃ rathena ity atra 2 Ref | kuṇḍaṃ rathena, vanaṃ rathena ity atra anusvārasya yayi 3 Ref | iti na bhaviṣyati kuṇḍaṃ rathena, vanaṃ rathena ity atra /~ 4 Ref | bhaviṣyati kuṇḍaṃ rathena, vanaṃ rathena ity atra /~aṭāṃ madye visarjanīya- 5 1, 4, 106| so 'tithibhiḥ /~ehi manye rathena yāsyasi, na hi yāsyasi, 6 6, 2, 48 | ṣṭranpratyayāntaḥ /~karmaṇi iti kim ? rathena yātaḥ rathayātaḥ /~gatyarthatvāt 7 6, 2, 199| tribandhureṇa trivr̥tā rathena tricakreṇa /~pūrvāntaḥ -- 8 8, 1, 46 | so 'tithibhiḥ /~ehi manye rathena yāsyasi, na hi yāsyasi, 9 8, 1, 60 | ācārabhedaḥ /~svayaṃ ha rathena yāti 3, upādhyāyaṃ padātiṃ 10 8, 1, 61 | gaccha /~kṣiyāyām - svayamaha rathena yāti 3, upādhyāyaṃ padātiṃ 11 8, 2, 104| kṣiyāyāṃ tāvat - svayaṃ rathena yāti3, upādhyāyaṃ padātiṃ