Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] raksosura 1 rakta 1 raktah 1 raktam 11 rakte 6 raktotpalam 1 raktva 1 | Frequency [« »] 11 purvams 11 purvapadani 11 purve 11 raktam 11 rathena 11 rrci 11 rupa | Jayaditya & Vamana Kasikavrtti IntraText - Concordances raktam |
Ps, chap., par.
1 4, 1, 82 | apatyam (*4,1.92), tena raktaṃ rāgāt (*4,2.1) tatra bhavaḥ (* 2 4, 2, 1 | tena raktaṃ rāgāt || PS_4,2.1 ||~ _____ 3 4, 2, 1 | rāgaviśeṣa-vācinaḥ śabdād raktam ity etasminn arthe yathāvihitam 4 4, 2, 1 | pratyayo bhavati /~kaṣāyeṇa raktaṃ vastram kāṣāyam /~māñjiṣṭham /~ 5 4, 2, 1 | rāgāt iti kim ? devadattena raktaṃ vastram /~kathaṃ kāṣāyau 6 4, 2, 2 | rāgavacanebhyas tr̥tīyāsamarthebhyo raktam ity etasminn arthe ṭhak 7 4, 2, 2 | aṇo 'pavādaḥ /~lākṣayā raktaṃ vastram lākṣikam /~raucanikam /~ 8 4, 2, 2 | nīlyā an vaktavyaḥ /~nīlyā raktaṃ nīlaṃ vastram /~pītāt kan 9 4, 2, 2 | pītāt kan vaktavyaḥ /~pītena raktaṃ pītakam /~haridrāmahārajanābhyāmañ 10 6, 3, 111| agnīrathaḥ /~indūrathaḥ /~punā raktaṃ vāsaḥ /~prātā rājakrayaḥ /~ 11 8, 3, 14 | rathaḥ /~indū rathaḥ /~punā raktaṃ vāsaḥ /~prātā rājakrayaḥ /~