Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] purvayoge 1 purvayogo 1 purvayoh 1 purve 11 purvebhyah 1 purvedhyuh 1 purvedyuh 1 | Frequency [« »] 11 puruso 11 purvams 11 purvapadani 11 purve 11 raktam 11 rathena 11 rrci | Jayaditya & Vamana Kasikavrtti IntraText - Concordances purve |
Ps, chap., par.
1 1, 1, 34 | apekṣāvadhiniyamo vyavasthā /~pūrve, pūrvāḥ /~pare, parāḥ /~ 2 1, 2, 60 | anyatarasyāṃ bhavati /~kadā pūrve phalgunyau, kadā pūrvāḥ 3 1, 2, 60 | pūrvāḥ phalgunyaḥ /~kadā pūrve proṣṭhapade, kadā pūrvāḥ 4 1, 4, 81 | gatyupasarga-sañjñakāḥ pre 'pi pūrve 'pi prayoktavyāḥ /~na ca 5 3, 2, 19 | pūrve kartari || PS_3,2.19 ||~ _____ 6 4, 1, 174| pratyavamr̥śyante, na tu pūrve, gotrayuvasañjñākānḍena 7 6, 2, 22 | pūrve bhūtapūrve || PS_6,2.22 ||~ _____ 8 6, 2, 100| ariṣṭa-gauḍa-pūrve ca || PS_6,2.100 ||~ _____ 9 6, 2, 100| ariṣta gauḍa ity evaṃ pūrve samāse puraśabde uttarapade 10 7, 1, 16 | pūrvasmāt, pūrvāt /~pūrvasmin, pūrve /~parasmāt, parāt /~parasmin, 11 7, 1, 37 | samāse 'nañ-pūrve ktvo lyap || PS_7,1.37 ||~ _____