Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] purvapadamantodattam 1 purvapadan 1 purvapadanam 1 purvapadani 11 purvapadantodattaprakarane 1 purvapadantodattatvam 2 purvapadany 1 | Frequency [« »] 11 purane 11 puruso 11 purvams 11 purvapadani 11 purve 11 raktam 11 rathena | Jayaditya & Vamana Kasikavrtti IntraText - Concordances purvapadani |
Ps, chap., par.
1 6, 2, 19 | vāk cit didhiṣū ity etāni pūrvapadāni prakr̥tisvarāṇi na bhavanti /~ 2 6, 2, 21 | iti kim ? paramanediyaḥ /~pūrvapadāni lyuḍantāny uktasvarāṇi //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3 6, 2, 24 | JKv_6,2.24:~ vispaṣṭādini pūrvapadāni gunavāneṣu uttarapadeṣu 4 6, 2, 25 | gamanapāpīyaḥ /~lyuḍantāny etāni pūrvapadāni litsvareṇa ādyudāttāni /~ 5 6, 2, 33 | abhivarjam iti ādyudāttāni pūrvapadāni /~tatpuruṣe bahuvrīhau ca 6 6, 2, 78 | go tanti yava ity etāni pūrvapadāni pālaśabde adyudāttani bhavanti /~ 7 6, 2, 85 | adheyāni teṣu nivasadvācīni api pūrvapadāni ādyudāttāni bhavanti /~anivasantaḥ 8 6, 2, 91 | aśman kajjala ity etāni pūrvapadāni armaśabde uttarapade nādyudāttāni 9 6, 2, 101| phalaka mārdeya ity etāni pūrvapadāni puraśabde uttarapade na 10 6, 2, 102| kūpa kumbha śālā ity etāni pūrvapadāni bilaśabde uttarapade antodāttāni 11 6, 2, 103| JKv_6,2.103:~ dikśabdāḥ pūrvapadāni antodāttani bhavanti grāmajanapadākhyānavāciṣu