Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] purusena 1 purusenodhah 1 purusesu 1 puruso 11 purutra 1 puruvaso 1 purva 62 | Frequency [« »] 11 pumvadbhavo 11 punas 11 purane 11 puruso 11 purvams 11 purvapadani 11 purve | Jayaditya & Vamana Kasikavrtti IntraText - Concordances puruso |
Ps, chap., par.
1 1, 4, 105| aprayujyamāne 'pi madhyama-puruṣo bhavati /~tvaṃ pacasi /~ 2 1, 4, 106| upapade dhātor madhyama-puruṣo bhavati, manyateś ca-uttamaḥ, 3 2, 1, 1 | grahaṇaṃ kim ? bhāryā rājñaḥ, puruṣo devadattasya /~saptamī śauṇḍaiḥ (* 4 2, 1, 56 | pūrvanipāta-artha ārambhaḥ /~puruṣo 'yaṃ vyāghra iva puruṣavyāghraḥ /~ 5 2, 1, 56 | sāmānya-aprayoge iti im ? puruṣo 'yaṃ vyāghra iva śūraḥ /~ 6 5, 2, 32 | tadyogāt nāsikā 'pi /~puruṣo 'pi, nibiḍaḥ, nibirīsaḥ /~ 7 6, 1, 114| uttarasya rorukārādeśo bhavati /~puruṣo yāti /~puruṣo hasati /~puruṣo 8 6, 1, 114| bhavati /~puruṣo yāti /~puruṣo hasati /~puruṣo dadāti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 6, 1, 114| puruṣo yāti /~puruṣo hasati /~puruṣo dadāti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 10 8, 1, 4 | janapado ramaṇīyaḥ /~puruṣaḥ puruṣo nidhanam upaiti /~yat tiḍantaṃ 11 8, 4, 59 | citrapakṣaṃ ḍayamānaṃ nabhaḥsthaṃ puruṣo 'vadhīt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~