Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] purandara 1 purandarah 2 purandarau 1 purane 11 puranena 1 purani 2 puranigrahanena 1 | Frequency [« »] 11 prrthag 11 pumvadbhavo 11 punas 11 purane 11 puruso 11 purvams 11 purvapadani | Jayaditya & Vamana Kasikavrtti IntraText - Concordances purane |
Ps, chap., par.
1 2, 4, 80| ākārānta-grahanam /~prā pūrane - āprā dyāvāpr̥ṭhīvī antarikṣam /~ 2 5, 2, 48| tasya pūraṇe ḍaṭ || PS_5,2.48 ||~ _____ 3 5, 2, 48| saṅkhyāvācinaḥ prātipadikāt pūraṇe ity asminn arthe ḍaṭ pratyayo 4 5, 2, 54| tīyaḥ pratyayo bhavati tasya pūraṇe ity asmin viṣaye /~ḍaṭo ' 5 5, 2, 55| pratyayaḥ bhavati tasya pūraṇe ity etad viṣaye /~ḍaṭo ' 6 5, 4, 25| nūtanam, navīnam /~naśca purāṇe prāt /~purāne vartamānāt 7 5, 4, 25| navīnam /~naśca purāṇe prāt /~purāne vartamānāt praśabdān napratyayo 8 6, 3, 6 | ātmanaś ca pūraṇe || PS_6,3.6 ||~ _____START 9 6, 3, 6 | START JKv_6,3.6:~ ātmanaś ca pūraṇe (*6,3.6) /~ātmanaḥ uttarasyāḥ 10 7, 1, 59| gumpha granthe, ubha umbha pūraṇe, śubha śumbha śobhārthe 11 7, 4, 12| drā kutsāyāṃ gatau, prā pūraṇe ity eteṣām anekārthā dhātavaḥ