Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] punarvasvos 1 punarvrrddhagrahanat 1 punarvrrttavavidhirnisthitasya 2 punas 11 punascanasau 1 punastani 1 punastvoddipayamasi 1 | Frequency [« »] 11 prayojayati 11 prrthag 11 pumvadbhavo 11 punas 11 purane 11 puruso 11 purvams | Jayaditya & Vamana Kasikavrtti IntraText - Concordances punas |
Ps, chap., par.
1 Ref | tac-chāyāmukāriṇo hi te na punas ta eva /~pr̥thak-prayatna- 2 1, 2, 22 | ktvā-niṣṭhayoḥ (*7,2.50), pūṅaś ca (*7,2.51) iti /~pūḍaḥ 3 1, 3, 55 | caturthy-arthe bhavati /~kathaṃ punas tr̥tīyā caturthy-arthe syāt ? 4 3, 1, 39 | asmin kāryaṃ bhavati /~kiṃ punas tat ? dvitvam ittvaṃ ca /~ 5 3, 4, 69 | dhātubhyo bhāve bhavanti, punaś cakārāt kartari ca /~gamyate 6 4, 1, 178| anañau ity etasya /~kathaṃ punas tasya bhinnaprakaraṇasthasya 7 4, 3, 53 | māthuraḥ /~rāṣṭriyaḥ /~punas tatra-grahaṇaṃ tad asya 8 6, 1, 64 | dhātavaḥ kecid upadiṣṭāḥ /~ke punas te ? ye tathā paṭhyante /~ 9 6, 1, 65 | dhātvaḥ kecid upadiṣyante /~ke punas te ? ye tathā paṭhyante /~ 10 7, 2, 51 | pūṅaś ca || PS_7,2.51 ||~ _____ 11 7, 2, 51 | START JKv_7,2.51:~ pūṅaś ca ktvāniṣṭhayor vā iḍāgamo