Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] pumvadbhavat 1 pumvadbhave 1 pumvadbhavena 1 pumvadbhavo 11 pumvadvacanam 1 pumvat 4 pumvatkarmadharayah 1 | Frequency [« »] 11 prayoga 11 prayojayati 11 prrthag 11 pumvadbhavo 11 punas 11 purane 11 puruso | Jayaditya & Vamana Kasikavrtti IntraText - Concordances pumvadbhavo |
Ps, chap., par.
1 4, 1, 151| paṭhyate, tasya kaiśinyaḥ /~puṃvadbhāvo na bhavati, strīpratyaya- 2 6, 3, 35 | tiltātilau /~śasi bahvalpārthasya puṃvadbhāvo vaktavyaḥ /~ [#708]~ bahvībhyo 3 6, 3, 35 | tvatalor guṇavacanasya puṃvadbhavo vaktavyaḥ /~paṭvyāḥ bhāvaḥ 4 6, 3, 35 | kaṭhītā /~bhasyāḍhe taddhite puṃvadbhāvo vaktavyaḥ /~hastinīnāṃ samūho 5 6, 3, 35 | tra yatnaḥ /~ṭhakchasoś ca puṃvadbhāvo vaktavyaḥ /~bhavatyāḥ chātrāḥ 6 6, 3, 37 | 37:~ kopadhāyāḥ striyāḥ puṃvadbhāvo na bhavati /~pācikābhāryaḥ /~ 7 6, 3, 38 | sañjñāyāḥ pūraṇyāś ca striyāḥ puṃvadbhāvo na bhavati /~dattabhāryaḥ /~ 8 6, 3, 42 | kukkuṭyādīnāmaṇḍādiṣu puṃvadbhāvo vaktavyaḥ /~kukkuṭyāḥ aṇḍam 9 6, 3, 45 | viduṣītarā, vidvattarā /~puṃvadbhāvo 'py atra pakṣe vaktavyaḥ /~ 10 7, 3, 27 | vr̥ddhinimittaṃ na bhavati iti puṃvadbhāvo na pratiṣidhyate, yathā 11 8, 1, 11 | puṃvatkarmadhārayaḥ iti puṃvadbhāvo bhavati /~antodāttatvam -