Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
pumvadbhavat 1
pumvadbhave 1
pumvadbhavena 1
pumvadbhavo 11
pumvadvacanam 1
pumvat 4
pumvatkarmadharayah 1
Frequency    [«  »]
11 prayoga
11 prayojayati
11 prrthag
11 pumvadbhavo
11 punas
11 purane
11 puruso
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

pumvadbhavo

   Ps, chap., par.
1 4, 1, 151| paṭhyate, tasya kaiśinyaḥ /~puṃvadbhāvo na bhavati, strīpratyaya- 2 6, 3, 35 | tiltātilau /~śasi bahvalpārthasya puṃvadbhāvo vaktavyaḥ /~ [#708]~ bahvībhyo 3 6, 3, 35 | tvatalor guṇavacanasya puṃvadbhavo vaktavyaḥ /~paṭvyāḥ bhāvaḥ 4 6, 3, 35 | kaṭhītā /~bhasyāḍhe taddhite puṃvadbhāvo vaktavyaḥ /~hastinīnāṃ samūho 5 6, 3, 35 | tra yatnaḥ /~ṭhakchasoś ca puṃvadbhāvo vaktavyaḥ /~bhavatyāḥ chātrāḥ 6 6, 3, 37 | 37:~ kopadhāyāḥ striyāḥ puṃvadbhāvo na bhavati /~pācikābhāryaḥ /~ 7 6, 3, 38 | sañjñāyāḥ pūraṇyāś ca striyāḥ puṃvadbhāvo na bhavati /~dattabhāryaḥ /~ 8 6, 3, 42 | kukkuṭyādīnāmaṇḍādiṣu puṃvadbhāvo vaktavyaḥ /~kukkuṭyāḥ aṇḍam 9 6, 3, 45 | viduṣītarā, vidvattarā /~puṃvadbhāvo 'py atra pakṣe vaktavyaḥ /~ 10 7, 3, 27 | vr̥ddhinimittaṃ na bhavati iti puṃvadbhāvo na pratiṣidhyate, yathā 11 8, 1, 11 | puṃvatkarmadhārayaḥ iti puṃvadbhāvo bhavati /~antodāttatvam -


IntraText® (V89) Copyright 1996-2007 EuloTech SRL