Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] prrtanasu 1 prrtanasya 1 prrtanyantah 1 prrthag 11 prrthagadesanivrrttyartham 1 prrthagavasthanam 1 prrthagavasthita 1 | Frequency [« »] 11 pratyudaharanam 11 prayoga 11 prayojayati 11 prrthag 11 pumvadbhavo 11 punas 11 purane | Jayaditya & Vamana Kasikavrtti IntraText - Concordances prrthag |
Ps, chap., par.
1 1, 3, 84| antarbhāvitanyartho 'tra ramiḥ /~pr̥thag yoga-karaṇam uttara-artham /~ 2 2, 1, 6 | adhyayane bhavati iti sākalyāt pr̥thag ucyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3 2, 3, 32| pr̥thag-vinā-nānābhis tr̥tīyā 'nyatarasyām || 4 2, 3, 32| anyatarasyāṃ pañcamī ca /~pr̥thag devadattena, pr̥thag devadattāt /~ 5 2, 3, 32| ca /~pr̥thag devadattena, pr̥thag devadattāt /~vinā devadattena, 6 2, 3, 32| devadattena, nānā devadattāt /~pr̥thag-vinā-nānābhiḥ iti yoga-vibhāgo 7 3, 1, 53| alipat /~asicat /~āhvat /~pr̥thag-yoga uttara-arthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 8 4, 1, 44| sattve niviśate 'paiti pr̥thag jātiṣu dr̥śyate /~ādheyaś 9 4, 2, 59| grahaṇam adhīyānaviduṣoḥ pr̥thag-nidhāna-artham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 10 5, 2, 39| arthavaiśeṣyān nirdeśaḥ pr̥thag ucyate /~mātrādyapratighātāya 11 6, 1, 1 | cchabdaḥ paśabdaś ca /~tatra pr̥thag avayavaikāc na dvir ucyate,