Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
prayojano 1
prayojayanti 10
prayojayatah 2
prayojayati 11
prayojitavan 2
prayojya 2
prayojyah 1
Frequency    [«  »]
11 prathamasamarthat
11 pratyudaharanam
11 prayoga
11 prayojayati
11 prrthag
11 pumvadbhavo
11 punas
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

prayojayati

   Ps, chap., par.
1 1, 3, 88 | aṇau iti kim ? cetayamānaṃ prayojayati cetayate, iti kecit pratyudāharanti 2 3, 2, 43 | bhayādi-grahaṇaṃ tadantavidhiṃ prayojayati /~abhayaṅkaraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3 4, 1, 37 | śabdo madyodātta udāttatvaṃ prayojayati /~agny-ādiṣu punarantodātteṣu 4 4, 1, 73 | udapānaśabdaḥ śuṇḍikādyaṇantaḥ prayojayati /~arāla /~caṇḍāla /~vataṇḍa /~ 5 4, 3, 100| arthaṃ, sa ca dvyekayoḥ prayojayati, vr̥ddhi-nimitteṣu ca vuñādiṣu 6 4, 4, 24 | vācī lavaṇa-śabdo lukaṃ prayojayati, na guṇavācī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 6, 2, 11 | sadr̥śagrahaṇam iha tadaluki ṣaṣṭhyāḥ prayojayati, dāsyāḥ sadr̥śaḥ, vr̥ṣalyāḥ 8 6, 2, 186| apamukham /~avyayībhāvo 'py atra prayojayati /~tatra api hi pari-praty- 9 6, 2, 193| anityatvād yadā ṭaj na asti tadā prayojayati /~tasmin hi sati cittvād 10 6, 3, 62 | grahaṇam ekaśabdahrasvatvaṃ prayojayati /~acā hi gr̥hyamāṇam atra 11 7, 3, 47 | jñātidhanākhyāyāṃ nañpūrvo 'pi prayojayati /~bhastrā ity ayam abhāṣitapuṃskaḥ,


IntraText® (V89) Copyright 1996-2007 EuloTech SRL