Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] pratyetavyam 1 pratyojanam 1 pratytyo 1 pratyudaharanam 11 pratyudaharanani 1 pratyudaharanat 1 pratyudaharane 1 | Frequency [« »] 11 prakarah 11 prakrrtih 11 prathamasamarthat 11 pratyudaharanam 11 prayoga 11 prayojayati 11 prrthag | Jayaditya & Vamana Kasikavrtti IntraText - Concordances pratyudaharanam |
Ps, chap., par.
1 1, 1, 36| gaṇa-sūtrasya ca-idaṃ pratyudāharaṇam /~apuri iti vaktavyam /~ 2 1, 3, 42| anuvartate /~tato 'nyatra+idaṃ pratyudāharaṇam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3 1, 3, 54| tr̥tīyā tu na śrūyate, iti pratyudāharaṇaṃ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 1, 3, 88| eva bhavitavyam /~idaṃ tu pratyudaharaṇam -- ārohayamāṇaṃ prayuḍkte 5 2, 1, 63| api vartate iti /~tathā ca pratyudāharanam - kataro bhavator devadattaḥ, 6 2, 4, 3 | prathamata eva+upadeśastadā pratyudāharaṇam /~anuvāde iti kim ? udaguḥ 7 3, 2, 56| avivakṣāyām abhūtaprādurbhāve 'pi pratyudāharaṇaṃ bhavati /~acvau iti kim ? 8 6, 1, 36| ity aḍāgamābhāvaḥ /~atra pratyudāharaṇam apāspardhethām iti bhaṣāyām /~ 9 6, 4, 87| aprasaṅgaḥ /~naca yaṅlugantādayat pratyudāharaṇam uvarṇāntam anekāc asaṃyogapūrvaṃ 10 7, 2, 42| prāvāriṣṭām /~prāvāriṣuḥ /~liṅaḥ pratyudāharaṇaṃ na darśitam, asambhavāt 11 8, 3, 48| praramasarpiḥkuṇdikā ity etad eva pratyudāharaṇam /~ayaskāṇḍaḥ /~medaspiṇḍaḥ /~