Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
pratyetavyam 1
pratyojanam 1
pratytyo 1
pratyudaharanam 11
pratyudaharanani 1
pratyudaharanat 1
pratyudaharane 1
Frequency    [«  »]
11 prakarah
11 prakrrtih
11 prathamasamarthat
11 pratyudaharanam
11 prayoga
11 prayojayati
11 prrthag
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

pratyudaharanam

   Ps, chap., par.
1 1, 1, 36| gaṇa-sūtrasya ca-idaṃ pratyudāharaṇam /~apuri iti vaktavyam /~ 2 1, 3, 42| anuvartate /~tato 'nyatra+idaṃ pratyudāharaṇam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3 1, 3, 54| tr̥tīyā tu na śrūyate, iti pratyudāharaṇaṃ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 1, 3, 88| eva bhavitavyam /~idaṃ tu pratyudaharaṇam -- ārohayamāṇaṃ prayuḍkte 5 2, 1, 63| api vartate iti /~tathā ca pratyudāharanam - kataro bhavator devadattaḥ, 6 2, 4, 3 | prathamata eva+upadeśastadā pratyudāharaṇam /~anuvāde iti kim ? udaguḥ 7 3, 2, 56| avivakṣāyām abhūtaprādurbhāve 'pi pratyudāharaṇaṃ bhavati /~acvau iti kim ? 8 6, 1, 36| ity aḍāgamābhāvaḥ /~atra pratyudāharaṇam apāspardhethām iti bhaṣāyām /~ 9 6, 4, 87| aprasaṅgaḥ /~naca yaṅlugantādayat pratyudāharaṇam uvarṇāntam anekāc asaṃyogapūrvaṃ 10 7, 2, 42| prāvāriṣṭām /~prāvāriṣuḥ /~liṅaḥ pratyudāharaṇaṃ na darśitam, asambhavāt 11 8, 3, 48| praramasarpiḥkuṇdikā ity etad eva pratyudāharaṇam /~ayaskāṇḍaḥ /~medaspiṇḍaḥ /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL