Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
prathamasamarthad 26
prathamasamarthadasya 1
prathamasamartham 21
prathamasamarthat 11
prathamasamarthavibhaktih 1
prathamasamarthavisesanam 1
prathamasamarthebhyah 3
Frequency    [«  »]
11 pradhanam
11 prakarah
11 prakrrtih
11 prathamasamarthat
11 pratyudaharanam
11 prayoga
11 prayojayati
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

prathamasamarthat

   Ps, chap., par.
1 4, 2, 22 | śabdād aśvattha-śabdāc ca prathamasamarthāt paurṇamāsy-upādhikād asminn 2 5, 1, 16 | pratyaya ity etāvān viśeṣaḥ /~prathamāsamarthāt ṣaṣṭhyarthe saptamyarthe 3 5, 1, 56 | START JKv_5,1.56:~ sa iti prathamāsamarthāt asya iti ṣaṣṭhyarthe yathāvihitaṃ 4 5, 1, 57 | START JKv_5,1.57:~ tat iti prathamāsamarthāt asya iti ṣaṣṭhyarthe yathāvihitaṃ 5 5, 1, 105| anuvartate /~r̥tu-śabdāt tad iti prathamāsamarthāt asya iti ṣaṣṭhyarthe aṇ 6 5, 1, 109| tad asya ity eva /~tad iti prathamasamarthāt asya iti ṣaṣthyarthe ṭhañ 7 5, 2, 45 | START JKv_5,2.45:~ tat iti prathamāsamarthāt asmin iti saptamyarthe daśāntāt 8 5, 2, 47 | sañjātam ity ataḥ /~tad iti prathamāsamarthāt saṅkhyāvācinaḥ prātipadikāt 9 5, 2, 78 | START JKv_5,2.78:~ sa iti prathamāsamarthāt eṣām iti ṣaṣṭhyarthe kan 10 5, 4, 21 | prācuryeṇa prastutaṃ prakr̥tam /~prathamāsamarthāt prakr̥topādhike 'rthe vartamānāt 11 5, 4, 21 | prakr̥tavacanam /~tad iti prathamāsamarthāt prakr̥tavacane 'bhidheye


IntraText® (V89) Copyright 1996-2007 EuloTech SRL