Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
prakrrticaram 1
prakrrticaro 1
prakrrtigrahanam 1
prakrrtih 11
prakrrtijasam 1
prakrrtijascaradinam 1
prakrrtijaso 1
Frequency    [«  »]
11 pluta
11 pradhanam
11 prakarah
11 prakrrtih
11 prathamasamarthat
11 pratyudaharanam
11 prayoga
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

prakrrtih

   Ps, chap., par.
1 1, 4, 30 | jani-kartuḥ prakr̥tiḥ || PS_1,4.30 ||~ _____START 2 1, 4, 30 | kartā jāyamānaḥ, tasya prakr̥tiḥ kāraṇam, hetuḥ, tat kārakam 3 4, 1, 93 | eka eva śabdaḥ prathamā prakr̥tiḥ pratyayam utpādayati iti 4 5, 1, 12 | START JKv_5,1.12:~ prakr̥tiḥ upādānakāraṇaṃ, tasya+eva 5 5, 1, 12 | bhavati ca kūpa udakasya prakr̥tiḥ, tatra+utpādanāt /~na tu 6 5, 2, 12 | vīpasā /~subantasamudāyaḥ prakr̥tiḥ /~vijāyate garbhaṃ dhārayati 7 5, 2, 85 | JKv_5,2.85:~ śrāddham iti prakr̥tiḥ /~anena iti pratyayārthaḥ /~ 8 5, 3, 22 | prabhr̥tayaḥ śabdāḥ nipātyante /~prakr̥tiḥ, pratyayaḥ, ādeśaḥ, kālaviśeṣaḥ 9 6, 1, 115| iha prathamāntaṃ bhavati /~prakr̥tiḥ iti svabhāvaḥ kāraṇam ' 10 6, 2, 50 | prakartā /~prakartum /~prakr̥tiḥ /~prakartā iti tr̥nnantaḥ /~ 11 6, 2, 151| grahaṇam /~kārakāt ity eva, prakr̥tiḥ /~prahr̥tiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL