Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
prakanvo 1
prakara 3
prakarabhyam 1
prakarah 11
prakarakah 1
prakaram 1
prakaramapanna 1
Frequency    [«  »]
11 pibati
11 pluta
11 pradhanam
11 prakarah
11 prakrrtih
11 prathamasamarthat
11 pratyudaharanam
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

prakarah

   Ps, chap., par.
1 2, 3, 4 | pāṭaliputraṃ srughnasya prākāraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2 3, 2, 60 | tādr̥gādayo hi rūḍhiśabda-prakārāḥ, na+eva atra darśanakriyā 3 4, 3, 43 | hemante sādhuḥ haimantaḥ prākāraḥ /~śaiśiramanulepanam /~vasante 4 5, 1, 116| mathurāyām iva mathurāvat srughne prākāraḥ /~pāṭaliputravat sākete 5 5, 3, 23 | sāmānyasya bhedakaḥ viśeṣaḥ prakāraḥ /~prakr̥tyarthaviśeṣaṇaṃ 6 5, 3, 42 | bhavati svārthe /~vidhā prakāraḥ, sa ca sarvakriyāviṣaya 7 5, 3, 69 | sāmānyasya bhedako viśeṣaḥ prakāraḥ, tasya vacane /~prakr̥tyartheviśeṣaṇam 8 6, 1, 7 | prakāre ādhiśabdaḥ /~kaś ca prakāraḥ ? tujer dīrgho 'bhyāsasya 9 6, 3, 122| dīrgho bhavati /~prāsādaḥ /~prākāraḥ /~kr̥trime iti kim ? prasādaḥ /~ 10 6, 3, 122| kr̥trime iti kim ? prasādaḥ /~prakāraḥ /~veśādiṣu vibhāṣā dīrgho 11 7, 1, 18 | ṅiccāsmākaṃ na asti ko 'yaṃ prakāraḥ /~sāmānyārthas tasya ca


IntraText® (V89) Copyright 1996-2007 EuloTech SRL