Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] pradhana 8 pradhanabhuta 1 pradhanah 3 pradhanam 11 pradhanapuranigrahanam 3 pradhanapurany 1 pradhanartham 1 | Frequency [« »] 11 paryaya 11 pibati 11 pluta 11 pradhanam 11 prakarah 11 prakrrtih 11 prathamasamarthat | Jayaditya & Vamana Kasikavrtti IntraText - Concordances pradhanam |
Ps, chap., par.
1 1, 2, 56| aśiṣyam iti vartate /~pradhānaṃ samāse kiṃcit padaṃ, pratyayastavyadādiḥ /~ 2 1, 4, 51| bruviśāsyor guṇaḥ sādhanam, pradhānaṃ, pradhānaṃ karma, dharma- 3 1, 4, 51| guṇaḥ sādhanam, pradhānaṃ, pradhānaṃ karma, dharma-adikam, tena 4 2, 3, 4 | antarāśabdo madhyamādheya-pradhānam ācaṣṭe /~antareṇa śabdas 5 5, 4, 93| agrākhyāyāṃ bhavati /~agra pradhānam ucyate /~yathā śarīrāvayavānām 6 5, 4, 93| śarīrāvayavānām ucyate uraḥ pradhānam, evam anyo 'pi pradhānabhūta 7 6, 3, 34| striyām iti kim ? kalyāṇī pradhānam eṣā kalyāṇīpradhānā ime /~ 8 7, 2, 98| ādeśā na bhavanti /~tvaṃ pradhānam eṣāṃ tvatpradhānāḥ /~matpradhānāḥ /~ 9 7, 3, 77| iti anuvartayanti /~tac ca pradhānam ajgrahaṇam śiti ity anena 10 7, 4, 60| tadavasthānam uktito yady api pradhānam, avidheyatvāt tu tadapradhānam /~ 11 7, 4, 60| nivr̥ttir eva tu vidheyatvāt pradhānam /~tatra ayam artho 'sya