Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
pibateh 2
pibater 4
pibates 1
pibati 11
pibhave 1
pic 1
picanda 2
Frequency    [«  »]
11 pañcalah
11 panthah
11 paryaya
11 pibati
11 pluta
11 pradhanam
11 prakarah
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

pibati

   Ps, chap., par.
1 1, 4, 49 | odanaṃ pacati, saktūn pibati ity ādiṣu na syāt /~punaḥ 2 1, 4, 66 | bhavataḥ /~kaṇehatya payaḥ pibati /~manohatya payaḥ pibati /~ 3 1, 4, 66 | pibati /~manohatya payaḥ pibati /~tāvat pibati yāvad asya 4 1, 4, 66 | manohatya payaḥ pibati /~tāvat pibati yāvad asya abhilāśo nivr̥ttaḥ /~ 5 2, 1, 1 | śaktastvaṃ akṣeṣu, śauṇḍaḥ pibati pānāgāre /~pada-grahaṇaṃ 6 3, 2, 4 | kapratyayo bhavati /~dvābhyām pibati iti dvipaḥ /~pādapaḥ /~kacchapaḥ /~ 7 4, 4, 138| yathāyogaṃ samarthavibhaktiḥ /~pibāti somyaṃ madhu /~somam ayam 8 5, 3, 66 | yaṃ yaḥ palāṇḍunā surāṃ pibati /~corarūpaḥ, dasyurūpaḥ, 9 5, 4, 37 | ṇpratyayo bhavati /~auṣadhaṃ pibati /~auṣadhaṃ dadāti /~ajātau 10 7, 3, 78 | bhavanti śiti parataḥ /~ - pibati /~ghrā - jighrati /~dhmā - 11 8, 3, 38 | payaẖ kāmayate /~payaḫ pibati /~so 'padādāvityanavyayasya+


IntraText® (V89) Copyright 1996-2007 EuloTech SRL