Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
paryavasthata 1
paryavasthatari 2
paryavevisam 1
paryaya 11
paryayah 12
paryayanam 4
paryayanivrrttayartham 1
Frequency    [«  »]
11 pañcabhyah
11 pañcalah
11 panthah
11 paryaya
11 pibati
11 pluta
11 pradhanam
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

paryaya

   Ps, chap., par.
1 1, 1, 45 | plakṣanyagrodhāḥ /~ [#29]~ pit-paryāya-vacanasya ca sva-ādy-artham /~ 2 1, 1, 45 | kartavyaḥ /~tato vaktavyam paryāya-vacanasya grahaṇaṃ bhavati, 3 1, 1, 45 | kartavyaḥ /~tato vaktavyam paryāya-vacanasya-iva grahanaṃ bhavati 4 2, 3, 19 | ca yoge tr̥tīyā-vidhānāt paryāya-prayoge 'pi bhavati, putreṇa 5 2, 3, 29 | ity artha-grahanam /~tena paryāya-prayoge 'pi bhavati /~anyodevadattāt /~ 6 2, 3, 73 | bhavati /~atra āyuṣya-ādīnāṃ paryāya-grahaṇaṃ kartavyam /~āyuṣyaṃ 7 2, 4, 23 | na bhavati, rājasabhā ? paryāya-vacanasya+eva+iṣyate /~tad 8 3, 2, 112| vatsyāmaḥ /~vacana-grahaṇaṃ paryāya-artham, abhijānāsi, smarasi, 9 3, 3, 111| paryāya-arha-rṇa-utpattiṣu ṇvuc || 10 3, 3, 133| adhyeṣyāmahe /~vacana-grahaṇaṃ paryāya-artham /~kṣipram, śīghram, 11 4, 4, 93 | kr̥taḥ ity arthaḥ /~icchā-paryāya chandaḥ-śabdaḥ iha gr̥hyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL