Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] paryavasthata 1 paryavasthatari 2 paryavevisam 1 paryaya 11 paryayah 12 paryayanam 4 paryayanivrrttayartham 1 | Frequency [« »] 11 pañcabhyah 11 pañcalah 11 panthah 11 paryaya 11 pibati 11 pluta 11 pradhanam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances paryaya |
Ps, chap., par.
1 1, 1, 45 | plakṣanyagrodhāḥ /~ [#29]~ pit-paryāya-vacanasya ca sva-ādy-artham /~ 2 1, 1, 45 | kartavyaḥ /~tato vaktavyam paryāya-vacanasya grahaṇaṃ bhavati, 3 1, 1, 45 | kartavyaḥ /~tato vaktavyam paryāya-vacanasya-iva grahanaṃ bhavati 4 2, 3, 19 | ca yoge tr̥tīyā-vidhānāt paryāya-prayoge 'pi bhavati, putreṇa 5 2, 3, 29 | ity artha-grahanam /~tena paryāya-prayoge 'pi bhavati /~anyodevadattāt /~ 6 2, 3, 73 | bhavati /~atra āyuṣya-ādīnāṃ paryāya-grahaṇaṃ kartavyam /~āyuṣyaṃ 7 2, 4, 23 | na bhavati, rājasabhā ? paryāya-vacanasya+eva+iṣyate /~tad 8 3, 2, 112| vatsyāmaḥ /~vacana-grahaṇaṃ paryāya-artham, abhijānāsi, smarasi, 9 3, 3, 111| paryāya-arha-rṇa-utpattiṣu ṇvuc || 10 3, 3, 133| adhyeṣyāmahe /~vacana-grahaṇaṃ paryāya-artham /~kṣipram, śīghram, 11 4, 4, 93 | kr̥taḥ ity arthaḥ /~icchā-paryāya chandaḥ-śabdaḥ iha gr̥hyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~