Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] panta 1 pantan 1 pantha 7 panthah 11 panthakah 1 pantham 1 panthanah 6 | Frequency [« »] 11 pake 11 pañcabhyah 11 pañcalah 11 panthah 11 paryaya 11 pibati 11 pluta | Jayaditya & Vamana Kasikavrtti IntraText - Concordances panthah |
Ps, chap., par.
1 1, 1, 3 | iha mā bhūt -- dyauḥ, panthāḥ, saḥ, imam iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2 1, 1, 45 | sthānivad bhavanti /~dyauḥ, panthāḥ, saḥ iti /~hal-ṅy-ābbho 3 1, 2, 28 | vartate /~iha mā bhūt /~dyauḥ panthāḥ /~saḥ dyaubhyām /~dyubhiḥ /~ 4 1, 3, 25 | maitrīsam Bandhaḥ /~pathi - ayaṃ panthāḥ strughnam upatiṣṭhate /~ [# 5 2, 3, 35 | vibhaktayo bhavanti /~dūraḥ panthāḥ, dūrāya pathe dehi, dūrasya 6 4, 2, 129| iti vaktavyam /~āraṇyakaḥ panthāḥ /~āraṇyako 'dhyāyaḥ /~āraṇyako 7 6, 1, 199| parataḥ ādir udātto bhavati /~panthāḥ, panthānau, panthānaḥ /~ 8 7, 1, 39 | anr̥kṣarā r̥javaḥ santu panthāḥ /~panthānaḥ iti prāpte /~ 9 7, 1, 85 | parataḥ ākāraḥ ādeśo bhavati /~panthāḥ /~anthāḥ /~r̥bhukṣāḥ /~sthāninyanunāsike ' 10 7, 1, 86 | sarvanāmasthāne parataḥ /~panthāḥ, pathānau, panthānaḥ /~panthānam, 11 7, 1, 87 | sarvanāmasthāne parataḥ /~panthāḥ, panthānau, panthānaḥ /~