Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
panta 1
pantan 1
pantha 7
panthah 11
panthakah 1
pantham 1
panthanah 6
Frequency    [«  »]
11 pake
11 pañcabhyah
11 pañcalah
11 panthah
11 paryaya
11 pibati
11 pluta
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

panthah

   Ps, chap., par.
1 1, 1, 3 | iha bhūt -- dyauḥ, panthāḥ, saḥ, imam iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2 1, 1, 45 | sthānivad bhavanti /~dyauḥ, panthāḥ, saḥ iti /~hal-ṅy-ābbho 3 1, 2, 28 | vartate /~iha bhūt /~dyauḥ panthāḥ /~saḥ dyaubhyām /~dyubhiḥ /~ 4 1, 3, 25 | maitrīsam Bandhaḥ /~pathi - ayaṃ panthāḥ strughnam upatiṣṭhate /~ [# 5 2, 3, 35 | vibhaktayo bhavanti /~dūraḥ panthāḥ, dūrāya pathe dehi, dūrasya 6 4, 2, 129| iti vaktavyam /~āraṇyakaḥ panthāḥ /~āraṇyako 'dhyāyaḥ /~āraṇyako 7 6, 1, 199| parataḥ ādir udātto bhavati /~panthāḥ, panthānau, panthānaḥ /~ 8 7, 1, 39 | anr̥kṣarā r̥javaḥ santu panthāḥ /~panthānaḥ iti prāpte /~ 9 7, 1, 85 | parataḥ ākāraḥ ādeśo bhavati /~panthāḥ /~anthāḥ /~r̥bhukṣāḥ /~sthāninyanunāsike ' 10 7, 1, 86 | sarvanāmasthāne parataḥ /~panthāḥ, pathānau, panthānaḥ /~panthānam, 11 7, 1, 87 | sarvanāmasthāne parataḥ /~panthāḥ, panthānau, panthānaḥ /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL