Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
pañcakumari 1
pañcala 4
pañcaladi 2
pañcalah 11
pañcalanam 3
pañcalasya 2
pañcalesu 3
Frequency    [«  »]
11 padadau
11 pake
11 pañcabhyah
11 pañcalah
11 panthah
11 paryaya
11 pibati
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

pañcalah

   Ps, chap., par.
1 1, 2, 51 | ekatva-dvitva-bahutvāni /~pañcalāḥ kṣatriyāḥ puṃliṅgā bahuvacana- 2 1, 2, 51 | tadvajjanapade bhavataḥ /~pañcālāḥ /~kuravaḥ /~magadhāḥ /~matsyāḥ /~ 3 1, 2, 52 | bhavataḥ jātiṃ varjayitvā /~pañcālāḥ ramaṇīyāḥ, bahvannāḥ, bahukṣīraghr̥tāḥ, 4 1, 2, 52 | bahumālyaphalau /~ajāteḥ iti kim ? pañcālāḥ janapadaḥ /~godau grāmaḥ /~ 5 1, 2, 52 | yuktavadbhāvo na bhavati /~pañcālāḥ janapado ramaṇīyo, bahvannaḥ /~ 6 1, 2, 53 | nānāliṅga-saṅkhyāḥ pramāṇam /~pañcālāḥ, varaṇā iti ca, na+ete yoga- 7 1, 4, 97 | svāt /~adhi brahmadatte pañcālāḥ /~adhi pañcāleṣu brahmadattaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 8 2, 3, 9 | bhavati /~adhi brahmadatte pañcālāḥ, adhi pañcāleṣu brahmadattaḥ 9 4, 1, 168| rājanyaptyavat /~pañcālānāṃ rājā pāñcālaḥ /~vaidehaḥ /~māgadhaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 10 4, 2, 81 | pañcālānāṃ nivāso janapadaḥ pañcālāḥ /~kuravaḥ /~matsyāḥ /~aṅgāḥ /~ 11 4, 3, 100| janapadinām iti kim ? pañcālāḥ brāhmaṇā bhaktir asya pājcālaḥ /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL