Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] pañcakumari 1 pañcala 4 pañcaladi 2 pañcalah 11 pañcalanam 3 pañcalasya 2 pañcalesu 3 | Frequency [« »] 11 padadau 11 pake 11 pañcabhyah 11 pañcalah 11 panthah 11 paryaya 11 pibati | Jayaditya & Vamana Kasikavrtti IntraText - Concordances pañcalah |
Ps, chap., par.
1 1, 2, 51 | ekatva-dvitva-bahutvāni /~pañcalāḥ kṣatriyāḥ puṃliṅgā bahuvacana- 2 1, 2, 51 | tadvajjanapade bhavataḥ /~pañcālāḥ /~kuravaḥ /~magadhāḥ /~matsyāḥ /~ 3 1, 2, 52 | bhavataḥ jātiṃ varjayitvā /~pañcālāḥ ramaṇīyāḥ, bahvannāḥ, bahukṣīraghr̥tāḥ, 4 1, 2, 52 | bahumālyaphalau /~ajāteḥ iti kim ? pañcālāḥ janapadaḥ /~godau grāmaḥ /~ 5 1, 2, 52 | yuktavadbhāvo na bhavati /~pañcālāḥ janapado ramaṇīyo, bahvannaḥ /~ 6 1, 2, 53 | nānāliṅga-saṅkhyāḥ pramāṇam /~pañcālāḥ, varaṇā iti ca, na+ete yoga- 7 1, 4, 97 | svāt /~adhi brahmadatte pañcālāḥ /~adhi pañcāleṣu brahmadattaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 8 2, 3, 9 | bhavati /~adhi brahmadatte pañcālāḥ, adhi pañcāleṣu brahmadattaḥ 9 4, 1, 168| rājanyaptyavat /~pañcālānāṃ rājā pāñcālaḥ /~vaidehaḥ /~māgadhaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 10 4, 2, 81 | pañcālānāṃ nivāso janapadaḥ pañcālāḥ /~kuravaḥ /~matsyāḥ /~aṅgāḥ /~ 11 4, 3, 100| janapadinām iti kim ? pañcālāḥ brāhmaṇā bhaktir asya pājcālaḥ /~