Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
pancabhih 1
pañcabhih 8
pañcabhir 7
pañcabhyah 11
pañcabhyo 2
pañcad 2
pañcadamni 1
Frequency    [«  »]
11 paca
11 padadau
11 pake
11 pañcabhyah
11 pañcalah
11 panthah
11 paryaya
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

pañcabhyah

   Ps, chap., par.
1 Ref | jñeyau cayau caturbhyo raḥ pañcabhyaḥ śalau ṣaḍbhyaḥ //~iti //~ 2 1, 2, 8 | samprasāraṇaṃ bhavati /~kiraś ca pañcabhyaḥ (*7,2.75) iti praccher iḍ- 3 7, 1, 25| adḍ ḍatara-ādibhyaḥ pañcabhyaḥ || PS_7,1.25 ||~ _____START 4 7, 1, 25| itarat /~anyatarat /~anyat /~pañcabhyaḥ iti kim ? nemaṃ tiṣṭhati /~ 5 7, 2, 75| kiraś ca pañcabhyaḥ || PS_7,2.75 ||~ _____START 6 7, 2, 75| JKv_7,2.75:~ kirādibhyaḥ pañcabhyaḥ sani iḍāgamo bhavati /~kr̥̄ - 7 7, 2, 75| praccḥ - pitracchiṣati /~pañcabhyaḥ iti kim ? sisr̥kṣati /~kiratigiratyoḥ - 8 7, 2, 76| prāṇiti /~jakṣ - jakṣiti /~pañcabhyaḥ ity eva, jāgarti /~sārvadhātuke 9 7, 3, 98| rudaś ca pañcabhyaḥ || PS_7,3.98 ||~ _____START 10 7, 3, 98| prāṇīḥ /~ajakṣīt /~ajakṣīḥ /~pañcabhyaḥ iti kim ? ajāgarbhavān /~ 11 7, 3, 99| JKv_7,3.99:~ rudādibhyaḥ pañcabhyaḥ parasya apr̥ktasya sārvadhātukasya


IntraText® (V89) Copyright 1996-2007 EuloTech SRL