Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] 163 15 164 20 165 17 166 17 167 24 168 23 169 17 | Frequency [« »] 18 yusmad 18 yuyam 17 165 17 166 17 169 17 175 17 acam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances 166 |
Ps, chap., par.
1 2, 4, 53 | 166]~ 2 3, 2, 166| japa-daśāṃ yaṅaḥ || PS_3,2.166 ||~ _____START JKv_3,2. 3 3, 2, 166| START JKv_3,2.166:~ yajādīnāṃ yaṅantānām ūkaḥ 4 3, 3, 166| adhīṣṭe ca || PS_3,3.166 ||~ _____START JKv_3,3. 5 3, 3, 166| START JKv_3,3.166:~sme iti vartate /~adhīṣṭaṃ 6 4, 1, 166| vr̥ddhasya ca pūjāyām || PS_4,1.166 ||~ _____START JKv_4,1. 7 4, 1, 166| START JKv_4,1.166:~ apatyam antarhitaṃ vr̥ddham 8 4, 3, 166| lup ca || PS_4,3.166 ||~ _____START JKv_4,3. 9 4, 3, 166| START JKv_4,3.166:~ vā ity eva /~jambvāḥ phale ' 10 6, 1, 158| atra tisr̥bhyo jasaḥ (*6,1.166) iti satiśiṣṭo 'pi vibhaktisvaro 11 6, 1, 166| tisr̥bhyo jasaḥ || PS_6,1.166 ||~ _____START JKv_6,1. 12 6, 1, 166| START JKv_6,1.166:~ tisr̥bhya uttarasya jaso ' 13 6, 2, 166| vyavāyino 'ntaram || PS_6,2.166 ||~ _____START JKv_6,2. 14 6, 2, 166| START JKv_6,2.166:~ vyavāyī vyavadhātā, tadvācinaḥ 15 6, 4, 166| saṃyoga-ādiś ca || PS_6,4.166 ||~ _____START JKv_6,4. 16 6, 4, 166| START JKv_6,4.166:~ saṃyogādiś ca in aṇi prakr̥tyā 17 6, 4, 174| janapadaśabdāt kṣatriyādañ (*4,1.166) iti añ, tatra ukāralopo