Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
pakaya 2
pakayajñaikah 1
pakayajñikah 1
pake 11
pakena 1
pakimam 1
pako 1
Frequency    [«  »]
11 oh
11 paca
11 padadau
11 pake
11 pañcabhyah
11 pañcalah
11 panthah
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

pake

   Ps, chap., par.
1 3, 3, 88| na prayujyate /~ḍupacaṣ pāke - paktrimam /~ḍuvap bījasantāne - 2 4, 4, 20| etasminn arthe /~ḍupacaṣ pāke - paktrimam /~ḍuvap - uptrimam /~ 3 5, 1, 52| kauḍavikaḥ /~khārīkaḥ /~nanu ca pāke ca sambhavo 'sti ? na asty 4 5, 4, 65| śūlāt pāke || PS_5,4.65 ||~ _____START 5 5, 4, 65| pacati śūlākaroti māṃsam /~pāke iti kim ? śūlaṃ karoti kr̥dannam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 6 6, 1, 16| praccha jñīpsāyām, bhrasja pāke ity eteṣāṃ dhātūnāṃ ṅīti 7 6, 1, 27| śr̥taṃ pāke || PS_6,1.27 ||~ _____START 8 6, 1, 27| vibhāṣā ity anuvartate /~śrā pāke ity etasya dhātoḥ ṇyantasya 9 6, 1, 27| ṇyantasya aṇyantasya ca pāke 'bhidheye ktapratyaye parataḥ 10 6, 1, 36| bhāṣāyām /~śrātāḥ iti /~śrīñ pāke ity etasya dhātoḥ niṣṭhāyāṃ 11 7, 4, 12| sūtraṃ pratyācakṣate /~śrā pāke, drā kutsāyāṃ gatau, prā


IntraText® (V89) Copyright 1996-2007 EuloTech SRL