Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
ovrascu 1
pa 19
pac 2
paca 11
pacad 1
pacadau 1
pacadayah 1
Frequency    [«  »]
11 nigame
11 o
11 oh
11 paca
11 padadau
11 pake
11 pañcabhyah
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

paca

   Ps, chap., par.
1 1, 1, 4 | lolūya-ādibhyo yaṅantebhyaḥ paca-ādy-aci vihite yaṅo 'ci 2 3, 1, 134| paribhāvī /~iti grahyādiḥ /~paca /~vapa /~vada /~cala /~śala /~ 3 3, 3, 96 | mantre vr̥ṣa-iṣa-paca-mana-vida-bhū-- udāttaḥ || 4 6, 4, 105| uttarasya heḥ lug bhavati /~paca /~paṭha /~gaccha /~dhāba /~ 5 8, 1, 19 | daṇḍo hara anena, odanaṃ paca tava bhaviṣyati, odanaṃ 6 8, 1, 19 | tava bhaviṣyati, odanaṃ paca mama abhaviṣyati /~iha ca 7 8, 1, 33 | bhavati /~aṅga kuru /~aṅga paca /~aṅga paṭha /~aprātilomye 8 8, 1, 34 | bhavati /~sa hi kuru /~sa hi paca /~sa hi paṭha /~aprātilomye 9 8, 1, 51 | gatyarthagrahaṇaṃ kim ? paca devadatta odanam, bhokṣyase 10 8, 1, 52 | gatyarthānām ity eva, paca devadattaudanam, bhuṅkṣva 11 8, 2, 96 | ākāṅkṣam iti kim ? aṅga paca /~na+etad aparamākāṅkṣati /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL