Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] odman 1 odnam 1 of 4 oh 11 ohan 1 ohyate 1 ojah 2 | Frequency [« »] 11 nib 11 nigame 11 o 11 oh 11 paca 11 padadau 11 pake | Jayaditya & Vamana Kasikavrtti IntraText - Concordances oh |
Ps, chap., par.
1 Ref | bhaṣ jhaṣ-antasya s-dhv-oḥ (*8,2.37) iti bakāreṇa //~ 2 1, 1, 45 | praccheḥ naṅpratyaye c-cḥ-v-oḥ śūḍ-anunāsike ca (*6,4.19) 3 6, 1, 31 | vr̥ddhir āvādeśaś ca /~tataḥ oḥ pu-yaṇ-jy-apare (*7,4.80) 4 6, 1, 175| kr̥duttarapadaprakr̥tisvareṇa antodāttasya oḥ supi (*6,4.83) yaṇādeśaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5 6, 4, 82 | luluvatuḥ, luluvuḥ ity etat tu oḥ supi (*6,4.83) iti niyamādapi 6 6, 4, 83 | oḥ supi || PS_6,4.83 ||~ _____ 7 7, 4, 4 | apīpyan /~upadhālope kr̥te oḥ puyaṇ vacanaṃ jñāpakaṃ ṇau 8 7, 4, 80 | oḥ pu-yaṇ-jy-apare || PS_7, 9 7, 4, 80 | sthānivad bhavati iti /~oḥ iti kim ? pāpacyateḥ san - 10 7, 4, 81 | cyavati ity eteṣām abhyāsasya oḥ avarnapare yaṇi vā ikārādeśo 11 7, 4, 93 | acīkarat /~apīpacat /~oḥ puyaṇjyapare (*7,4.80) ity