Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] ni 64 ñi 5 ni3skulam 1 nib 11 nibaddha 1 nibadisu 1 nibady 1 | Frequency [« »] 11 nana 11 nañsubhyam 11 napumsakasya 11 nib 11 nigame 11 o 11 oh | Jayaditya & Vamana Kasikavrtti IntraText - Concordances nib |
Ps, chap., par.
1 2, 1, 52 | pañcapūlī /~dvigoḥ (*4,1.21) iti ṅīb bhavati /~dvigupradeśāḥ - 2 3, 2, 16 | madracarī /~pratyayāntarakaraṇaṃ ṅīb-artham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3 4, 1, 1 | prakr̥tir adhikriyate /~ṅīb-ṅīṣ-ṅīnāṃ sāmānyena grahaṇaṃ 4 4, 1, 2 | kumārī /~gaurī /~śārṅgaravī /~ṅīb-ṅīṣ-ṅīnāṃ krameṇa udāharaṇam /~ 5 4, 1, 26 | 26:~ pūrveṇa ṅīṣi prāpte ṅīb vadhīyate /~saṅkhyādeḥ avyayādeś 6 4, 1, 78 | ṭiḍḍhāṇañ (*4,1.15) iti ṅīb eva bhavati /~anārṣayoḥ 7 4, 2, 30 | vr̥ddhy-arthaḥ /~ṭa-kāro ṅīb-arthaḥ /~somo devatā asya 8 4, 3, 82 | yajñadattamayam /~ṭa-kāro ṅīb-arthaḥ /~samamayī /~yogavibhāgo 9 4, 4, 67 | uccāraṇa-arthaḥ /~ṭakāro ṅīb-arthaḥ /~śrāṇā niyuktam 10 5, 1, 25 | ṭhaño 'pavādaḥ /~ṭakāro ṅīb-arthaḥ /~ikāra uccāraṇa- 11 5, 1, 113| ṭhakāraḥ kāryāvadhāraṇa-arthaḥ, ṅīb eva bhavati na ñitsvaraḥ