Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
ni 64
ñi 5
ni3skulam 1
nib 11
nibaddha 1
nibadisu 1
nibady 1
Frequency    [«  »]
11 nana
11 nañsubhyam
11 napumsakasya
11 nib
11 nigame
11 o
11 oh
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

nib

   Ps, chap., par.
1 2, 1, 52 | pañcapūlī /~dvigoḥ (*4,1.21) iti ṅīb bhavati /~dvigupradeśāḥ - 2 3, 2, 16 | madracarī /~pratyayāntarakaraṇaṃ ṅīb-artham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3 4, 1, 1 | prakr̥tir adhikriyate /~ṅīb-ṅīṣ-ṅīnāṃ sāmānyena grahaṇaṃ 4 4, 1, 2 | kumārī /~gaurī /~śārṅgaravī /~ṅīb-ṅīṣ-ṅīnāṃ krameṇa udāharaṇam /~ 5 4, 1, 26 | 26:~ pūrveṇa ṅīṣi prāpte ṅīb vadhīyate /~saṅkhyādeḥ avyayādeś 6 4, 1, 78 | ṭiḍḍhāṇañ (*4,1.15) iti ṅīb eva bhavati /~anārṣayoḥ 7 4, 2, 30 | vr̥ddhy-arthaḥ /~ṭa-kāro ṅīb-arthaḥ /~somo devatā asya 8 4, 3, 82 | yajñadattamayam /~ṭa-kāro ṅīb-arthaḥ /~samamayī /~yogavibhāgo 9 4, 4, 67 | uccāraṇa-arthaḥ /~ṭakāro ṅīb-arthaḥ /~śrāṇā niyuktam 10 5, 1, 25 | ṭhaño 'pavādaḥ /~ṭakāro ṅīb-arthaḥ /~ikāra uccāraṇa- 11 5, 1, 113| ṭhakāraḥ kāryāvadhāraṇa-arthaḥ, ṅīb eva bhavati na ñitsvaraḥ


IntraText® (V89) Copyright 1996-2007 EuloTech SRL