Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] napumsakanam 2 napumsakani 2 napumsakasrayam 1 napumsakasya 11 napumsakat 3 napumsakatvam 1 napumsakatve 1 | Frequency [« »] 11 naksatre 11 nana 11 nañsubhyam 11 napumsakasya 11 nib 11 nigame 11 o | Jayaditya & Vamana Kasikavrtti IntraText - Concordances napumsakasya |
Ps, chap., par.
1 6, 4, 12| śiśabdo hi sarvanāmasthāaṃ napuṃsakasya, na ca tasya anyat sarvanāmasthānam 2 6, 4, 12| aviśeṣeṇa niyamaḥ /~tatra tu napuṃsakasya ity etan na aśrīyate /~tena 3 6, 4, 12| sarvanāmasthānasañjñāvidhāne tu napuṃsakasya vyāpāro 'sti iti tatra niyamaḥ 4 6, 4, 12| tatra niyamaḥ kriyamaṇo napuṃsakasya syāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5 7, 1, 72| napuṃsakasya jhal-acaḥ || PS_7,1.72 ||~ _____ 6 7, 1, 72| START JKv_7,1.72:~ napuṃsakasya jhalantasya ca sarvanāmasthāne 7 7, 1, 72| vanāni /~trapūṇi /~jatūni /~napuṃsakasya iti kim ? agnicid brāhmaṇaḥ /~ 8 7, 1, 72| ahāni /~ugito jhalantasya napuṃsakasya paratvād anena+eva num bhavati /~ 9 7, 1, 73| START JKv_7,1.73:~ igantasya napuṃsakasya aṅgasya ajādau vibhaktau 10 7, 1, 79| vā napuṃsakasya || PS_7,1.79 ||~ _____START 11 7, 1, 79| śatr̥pratyayas tadantasya napuṃsakasya vā numāgamo bhavati /~dadati,