Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
napumsakanam 2
napumsakani 2
napumsakasrayam 1
napumsakasya 11
napumsakat 3
napumsakatvam 1
napumsakatve 1
Frequency    [«  »]
11 naksatre
11 nana
11 nañsubhyam
11 napumsakasya
11 nib
11 nigame
11 o
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

napumsakasya

   Ps, chap., par.
1 6, 4, 12| śiśabdo hi sarvanāmasthāaṃ napuṃsakasya, na ca tasya anyat sarvanāmasthānam 2 6, 4, 12| aviśeṣeṇa niyamaḥ /~tatra tu napuṃsakasya ity etan na aśrīyate /~tena 3 6, 4, 12| sarvanāmasthānasañjñāvidhāne tu napuṃsakasya vyāpāro 'sti iti tatra niyamaḥ 4 6, 4, 12| tatra niyamaḥ kriyamaṇo napuṃsakasya syāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5 7, 1, 72| napuṃsakasya jhal-acaḥ || PS_7,1.72 ||~ _____ 6 7, 1, 72| START JKv_7,1.72:~ napuṃsakasya jhalantasya ca sarvanāmasthāne 7 7, 1, 72| vanāni /~trapūṇi /~jatūni /~napuṃsakasya iti kim ? agnicid brāhmaṇaḥ /~ 8 7, 1, 72| ahāni /~ugito jhalantasya napuṃsakasya paratvād anena+eva num bhavati /~ 9 7, 1, 73| START JKv_7,1.73:~ igantasya napuṃsakasya aṅgasya ajādau vibhaktau 10 7, 1, 79| napuṃsakasya || PS_7,1.79 ||~ _____START 11 7, 1, 79| śatr̥pratyayas tadantasya napuṃsakasya numāgamo bhavati /~dadati,


IntraText® (V89) Copyright 1996-2007 EuloTech SRL