Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
nañstañor 1
nañstu 1
nañsubhya 1
nañsubhyam 11
nañsuhyam 1
nañsvara 1
nañsvare 1
Frequency    [«  »]
11 naksatra
11 naksatre
11 nana
11 nañsubhyam
11 napumsakasya
11 nib
11 nigame
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

nañsubhyam

   Ps, chap., par.
1 6, 1, 169| brāhmaṇena iti /~bahuvrīhau nañsubhyām (*6,2.172) ity uttarapadānta- 2 6, 2, 14 | ritvādupottamodāttaḥ /~sukumāraśabdaḥ nañsubhyām (*6,2.172) ity antodāttaḥ /~ 3 6, 2, 14 | ritvādupottamodāttaḥ /~sukumāraśabdaḥ nañsubhyām (*6,2.172) ity antodāttaḥ /~ 4 6, 2, 48 | nakhaśabdo nipātitaḥ /~tena nañsubhyām (*6,2.172) ity antodāttaḥ /~ 5 6, 2, 108| anudaraḥ, sūdaraḥ ity atra nañsubhyām (*6,2.172) ity etad bhavati 6 6, 2, 116| jarādayaḥ iti kim ? aśatruḥ, nañsubhyam (*6,2.172) iti uttarapadāntodāttatvam 7 6, 2, 117| api manasor iha grahaṇam /~nañsubhyām (*6,2.172) ity asya ayam 8 6, 2, 119| sugurasat /~suhiraṇyaḥ /~nañsubhyām (*6,2.162) ity asya ayam 9 6, 2, 172| START JKv_6,2.172:~ nañsubhyāṃ param uttarapadaṃ bahuvrīhau 10 6, 2, 175| naña iva svaro bhavati /~nañsubhyām (*6,2.172) ity uktam, bahor 11 8, 1, 9 | iti vijñānāt /~nana, susu, nañsubhyām (*6,2.172) ity antodāttatvaṃ


IntraText® (V89) Copyright 1996-2007 EuloTech SRL