Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] nañstañor 1 nañstu 1 nañsubhya 1 nañsubhyam 11 nañsuhyam 1 nañsvara 1 nañsvare 1 | Frequency [« »] 11 naksatra 11 naksatre 11 nana 11 nañsubhyam 11 napumsakasya 11 nib 11 nigame | Jayaditya & Vamana Kasikavrtti IntraText - Concordances nañsubhyam |
Ps, chap., par.
1 6, 1, 169| brāhmaṇena iti /~bahuvrīhau nañsubhyām (*6,2.172) ity uttarapadānta- 2 6, 2, 14 | ritvādupottamodāttaḥ /~sukumāraśabdaḥ nañsubhyām (*6,2.172) ity antodāttaḥ /~ 3 6, 2, 14 | ritvādupottamodāttaḥ /~sukumāraśabdaḥ nañsubhyām (*6,2.172) ity antodāttaḥ /~ 4 6, 2, 48 | nakhaśabdo nipātitaḥ /~tena nañsubhyām (*6,2.172) ity antodāttaḥ /~ 5 6, 2, 108| anudaraḥ, sūdaraḥ ity atra nañsubhyām (*6,2.172) ity etad bhavati 6 6, 2, 116| jarādayaḥ iti kim ? aśatruḥ, nañsubhyam (*6,2.172) iti uttarapadāntodāttatvam 7 6, 2, 117| api manasor iha grahaṇam /~nañsubhyām (*6,2.172) ity asya ayam 8 6, 2, 119| sugurasat /~suhiraṇyaḥ /~nañsubhyām (*6,2.162) ity asya ayam 9 6, 2, 172| START JKv_6,2.172:~ nañsubhyāṃ param uttarapadaṃ bahuvrīhau 10 6, 2, 175| naña iva svaro bhavati /~nañsubhyām (*6,2.172) ity uktam, bahor 11 8, 1, 9 | iti vijñānāt /~nana, susu, nañsubhyām (*6,2.172) ity antodāttatvaṃ