Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
namyadibhyah 1
nan 9
nañ 25
nana 11
naña 7
nanabhavam 1
nanabhih 1
Frequency    [«  »]
11 mithya
11 naksatra
11 naksatre
11 nana
11 nañsubhyam
11 napumsakasya
11 nib
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

nana

   Ps, chap., par.
1 Ref | laparatvam api bhavati //~ña ma ṅaṇa na m /~ña ma ṅa ṇa na ity 2 1, 1, 37| śam, sanā, sahasā, vinā, nānā, svasti, svadhā, alam, vaṣaṭ, 3 2, 3, 32| anuvartate /~pr̥thak vinā nānā ity etair yoge tr̥tīyā vibhaktir 4 2, 3, 32| devadattena, vinā devadattāt /~nānā devadattena, nānā devadattāt /~ 5 2, 3, 32| devadattāt /~nānā devadattena, nānā devadattāt /~pr̥thag-vinā- 6 3, 4, 62| pratyayu bhavataḥ /~anānā nānā kr̥tvā gataḥ nānākr̥tya 7 3, 4, 62| gataḥ nānākr̥tya gataḥ, nānā kr̥tvā gataḥ, nānākāraṃ 8 3, 4, 62| gataḥ /~nānābhūya gataḥ, nānā bhūtvā gataḥ, nānābhāvaṃ 9 3, 4, 62| kr̥tvā /~cvy-arthe iti kim ? nānā kr̥tvā kāṣṭhāni gataḥ /~ 10 5, 2, 27| pratyayau bhavataḥ /~vinā /~nānā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11 8, 1, 9 | bahuvrīhiḥ iti vijñānāt /~nana, susu, nañsubhyām (*6,2.


IntraText® (V89) Copyright 1996-2007 EuloTech SRL