Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] namyadibhyah 1 nan 9 nañ 25 nana 11 naña 7 nanabhavam 1 nanabhih 1 | Frequency [« »] 11 mithya 11 naksatra 11 naksatre 11 nana 11 nañsubhyam 11 napumsakasya 11 nib | Jayaditya & Vamana Kasikavrtti IntraText - Concordances nana |
Ps, chap., par.
1 Ref | laparatvam api bhavati //~ña ma ṅaṇa na m /~ña ma ṅa ṇa na ity 2 1, 1, 37| śam, sanā, sahasā, vinā, nānā, svasti, svadhā, alam, vaṣaṭ, 3 2, 3, 32| anuvartate /~pr̥thak vinā nānā ity etair yoge tr̥tīyā vibhaktir 4 2, 3, 32| devadattena, vinā devadattāt /~nānā devadattena, nānā devadattāt /~ 5 2, 3, 32| devadattāt /~nānā devadattena, nānā devadattāt /~pr̥thag-vinā- 6 3, 4, 62| pratyayu bhavataḥ /~anānā nānā kr̥tvā gataḥ nānākr̥tya 7 3, 4, 62| gataḥ nānākr̥tya gataḥ, nānā kr̥tvā gataḥ, nānākāraṃ 8 3, 4, 62| gataḥ /~nānābhūya gataḥ, nānā bhūtvā gataḥ, nānābhāvaṃ 9 3, 4, 62| kr̥tvā /~cvy-arthe iti kim ? nānā kr̥tvā kāṣṭhāni gataḥ /~ 10 5, 2, 27| pratyayau bhavataḥ /~vinā /~nānā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11 8, 1, 9 | bahuvrīhiḥ iti vijñānāt /~nana, susu, nañsubhyām (*6,2.