Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
naksatravisesa 1
naksatrayoge 1
naksatrayor 1
naksatre 11
naksatrebhyah 3
naksatrebhyas 1
naksatrebhyo 3
Frequency    [«  »]
11 masikam
11 mithya
11 naksatra
11 naksatre
11 nana
11 nañsubhyam
11 napumsakasya
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

naksatre

   Ps, chap., par.
1 1, 2, 60 | phalgunī-proṣṭhapadānāṃ ca nakṣatre || PS_1,2.60 ||~ _____START 2 1, 2, 60 | kadā pūrvāḥ proṣṭhapadāḥ /~nakṣatre iti kim ? palgunyau maṇavike //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3 1, 2, 61 | nakṣatram aditir devatā /~nakṣatre ity eva /~punarvasū māṇavakau /~ 4 1, 2, 63 | kim ? viśākhānurādhāḥ /~nakṣatre iti kim ? tiṣyaś ca māṇavakaḥ, 5 2, 3, 45 | nakṣatre ca lupi || PS_2,3.45 ||~ _____ 6 3, 1, 116| puṣya-siddhyau nakṣatre || PS_3,1.116 ||~ _____ 7 3, 1, 116| adhikaraṇe kyap nipātyate nakṣatre abhidheye /~puṣyanti asminn 8 3, 1, 116| sidhyanti asminn iti siddhyaḥ /~nakṣatre iti kim ? poṣaṇam /~sedhanam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 4, 1, 41 | mahat /~saudharma /~rohiṇī nakṣatre /~revatī nakṣatre /~vikala /~ 10 4, 1, 41 | rohiṇī nakṣatre /~revatī nakṣatre /~vikala /~niṣphala /~puṣkala /~ 11 5, 4, 116| rātrayaḥ /~puṣyanetrāḥ /~nakṣatre iti kim ? devadattanetr̥kāḥ /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL