Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] nakra 3 nakrah 1 nakrrte 1 naksatra 11 naksatrad 2 naksatradvandvat 1 naksatram 5 | Frequency [« »] 11 manavako 11 masikam 11 mithya 11 naksatra 11 naksatre 11 nana 11 nañsubhyam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances naksatra |
Ps, chap., par.
1 1, 2, 63 | tiṣya-punarvasvor nakṣatra-dvandve bahuvacanasya dvivacanaṃ 2 1, 2, 63 | vidhīyate /~niṣyapunarvasvoḥ nakṣatra-viṣaye dvandve bahuvacana- 3 1, 2, 63 | nanu ca prakr̥tam eva nakṣatra-grahaṇaṃ kim-arthaṃ punar 4 1, 2, 63 | bahuvrīhiṇocyante /~tena nakṣatra-samāsa eva ayam /~bahuvacanasya 5 2, 3, 45 | saptamyāv anuvartate /~lub-antāt nakṣatra-śabdāt tr̥tīyā-saptamyau 6 2, 3, 45 | maghasu palalaudanam /~nakṣatra iti kim ? pañcāleṣu vasati /~ 7 4, 2, 4 | bhavati aviśeṣe /~na cen nakṣatra-yuktasya kālasya rātryādi- 8 4, 4, 141| START JKv_4,4.141:~ nakṣatra-śabdād ghaḥ pratyayo bhavati 9 6, 3, 74 | namuci-nakula-nakha-napuṃsaka-nakṣatra-nakra-nākeṣu 10 6, 3, 75 | namuci nakula nakha napuṃsaka nakṣatra nakra nāka ity eteṣu nañ 11 6, 3, 75 | puṃsakabhāvo nipātyate /~nakṣatra - na kṣarate kṣīyate iti