Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
nakra 3
nakrah 1
nakrrte 1
naksatra 11
naksatrad 2
naksatradvandvat 1
naksatram 5
Frequency    [«  »]
11 manavako
11 masikam
11 mithya
11 naksatra
11 naksatre
11 nana
11 nañsubhyam
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

naksatra

   Ps, chap., par.
1 1, 2, 63 | tiṣya-punarvasvor nakṣatra-dvandve bahuvacanasya dvivacanaṃ 2 1, 2, 63 | vidhīyate /~niṣyapunarvasvoḥ nakṣatra-viṣaye dvandve bahuvacana- 3 1, 2, 63 | nanu ca prakr̥tam eva nakṣatra-grahaṇaṃ kim-arthaṃ punar 4 1, 2, 63 | bahuvrīhiṇocyante /~tena nakṣatra-samāsa eva ayam /~bahuvacanasya 5 2, 3, 45 | saptamyāv anuvartate /~lub-antāt nakṣatra-śabdāt tr̥tīyā-saptamyau 6 2, 3, 45 | maghasu palalaudanam /~nakṣatra iti kim ? pañcāleṣu vasati /~ 7 4, 2, 4 | bhavati aviśeṣe /~na cen nakṣatra-yuktasya kālasya rātryādi- 8 4, 4, 141| START JKv_4,4.141:~ nakṣatra-śabdād ghaḥ pratyayo bhavati 9 6, 3, 74 | namuci-nakula-nakha-napuṃsaka-nakṣatra-nakra-nākeṣu 10 6, 3, 75 | namuci nakula nakha napuṃsaka nakṣatra nakra nāka ity eteṣu nañ 11 6, 3, 75 | puṃsakabhāvo nipātyate /~nakṣatra - na kṣarate kṣīyate iti


IntraText® (V89) Copyright 1996-2007 EuloTech SRL