Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] mitho 3 mithunam 1 mithuniyanti 1 mithya 11 mithyajñana 1 mithyajñanam 1 mithyakrrtya 1 | Frequency [« »] 11 mana 11 manavako 11 masikam 11 mithya 11 naksatra 11 naksatre 11 nana | Jayaditya & Vamana Kasikavrtti IntraText - Concordances mithya |
Ps, chap., par.
1 1, 1, 37| vihāyasā, doṣā, mudhā, mithyā /~ktvātosuṅkasunaḥ, kr̥nma- 2 1, 3, 69| pralambhanam visaṃvādanaṃ, mithyā-phala-ākhyānam /~māṇavakaṃ 3 1, 3, 71| karaṇam, āvr̥ttiḥ /~padaṃ mithyā kārayate /~sāpacāraṃ svarādiduṣṭam 4 1, 3, 71| kr̥ñaḥ iti kim ? padaṃ mithyā vācayati /~abhyāse iti kim ? 5 1, 3, 71| abhyāse iti kim ? padaṃ mithyā kārayati /~sakr̥d uccārayati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 6 1, 4, 57| atho /~nanu /~manye /~mithyā /~asi /~brūhi /~tu /~nu /~ 7 1, 4, 74| sākṣāt kr̥tvā /~mithyākr̥tya, mithyā kr̥tvā /~sākṣāt /~mithyā /~ 8 1, 4, 74| mithyā kr̥tvā /~sākṣāt /~mithyā /~cintā /~bhadrā /~locana /~ 9 8, 1, 69| prapacati pūti /~pacati mithyā /~prapacati mithyā /~kutsane 10 8, 1, 69| pacati mithyā /~prapacati mithyā /~kutsane iti kim ? pacati 11 8, 2, 96| iti kim ? aṅga devadatta, mithyā vadasi /~ākāṅkṣam iti kim ?