Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
masesvasvam 1
masi 3
masikah 6
masikam 11
masiko 3
masinah 1
masinam 1
Frequency    [«  »]
11 mah
11 mana
11 manavako
11 masikam
11 mithya
11 naksatra
11 naksatre
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

masikam

   Ps, chap., par.
1 4, 2, 34| parigraha-artham /~māse bhavam māsikam /~ārdhamāsikam /~sāṃvatsarikam /~ 2 4, 2, 34| tathā māso devatā 'sya māsikam /~ārdhamāsikam /~sāṃvatsarikam /~ 3 4, 3, 47| bhavati /~māse deyam r̥ṇaṃ māsikam /~ārdhamāsikam /~sāṃvatsarikam /~ 4 5, 1, 20| naiṣkikam /~pāṇikam /~pādikam /~māṣikam /~asamāse iti kim ? paramanaiṣkikam /~ 5 5, 1, 37| naiṣkikam /~pāṇikam /~pādikam /~māṣikam /~śatyam /~śatikam /~dvikam /~ 6 5, 1, 37| mudgaiḥ krītam maudgikam /~māṣikam /~na hy ekena mudgena krayaḥ 7 5, 1, 79| 1.79:~ māsena nirvr̥ttam māsikam /~ārdhamāsikam /~sāṃvatsarikam /~ 8 5, 1, 81| māsīnaḥ /~vayasi ti kim ? māsikam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 5, 1, 93| māsikaḥ paṭaḥ /~māsena kāryam māsikaṃ cāndrāyaṇam /~māsena sukaraḥ 10 5, 1, 94| māso 'sya brahamacaryasay māsikaṃ brahamacaryam /~ārdhamāsikam /~ 11 5, 1, 96| bhavati /~yathā - māse bhavaṃ māsikam /~sāṃvatsarikam /~prāvr̥ṣeṇyam /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL