Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] manavakau 3 manavakaya 3 manavakena 7 manavako 11 manavaya 1 manavi 3 manavih 1 | Frequency [« »] 11 madhyodattah 11 mah 11 mana 11 manavako 11 masikam 11 mithya 11 naksatra | Jayaditya & Vamana Kasikavrtti IntraText - Concordances manavako |
Ps, chap., par.
1 1, 4, 52| karmasañjño bhavati /~gacchati māṇavako grāmam, gamayati māṇavakaṃ 2 1, 4, 52| māṇavakaṃ grāmam /~yāti māṇavako grāmam, yāpayati māṇavakaṃ 3 1, 4, 52| iti /~buddhiḥ - budhyate māṇavako dharmam, bodhayati māṇavakaṃ 4 1, 4, 52| māṇavakaṃ dahrmam /~vetti māṇavako dharmam, vedayati māṇavakaṃ 5 1, 4, 52| śabda-karmaṇām -- adhīte mānavako vedam, adhyāpayati māṇavakaṃ 6 1, 4, 52| māṇavakaṃ vedam /~paṭhati māṇavako vedam /~pāṭhayati māṇavakaṃ 7 3, 4, 72| bhavatā /~jana - anujāto māṇavako māṇa - vikām, anujātā māṇavakena 8 5, 4, 74| dr̥ḍhadhūḥ akṣaḥ /~anr̥co māṇavako jñejo, baḥ vr̥caścaraṇākhyāyām /~ 9 8, 1, 39| śobhanam /~paśya - paśya māṇavako bhuṅkte śobhanam /~paśyata - 10 8, 1, 39| śobhanam /~paśyata - paśyata māṇavako bhuṅkte śobhanam /~aha - 11 8, 1, 39| bhuṅkte śobhanam /~aha - aha māṇavako bhuṅkte śobhanam /~pūjāyām