Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] maghoni 1 magnah 3 magnavan 2 mah 11 maha 1 mahabahuh 2 mahabalah 2 | Frequency [« »] 11 lingo 11 lunati 11 madhyodattah 11 mah 11 mana 11 manavako 11 masikam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances mah |
Ps, chap., par.
1 1, 1, 45 | amūbhyām /~adaso 'ser dād u do maḥ (*8,2.80) iti hrasvasya 2 3, 4, 82 | atus-us-thal-thus-aṇal-va-māḥ || PS_3,4.82 ||~ _____START 3 4, 2, 21 | paurṇamāsī /~athavā pūrṇo māḥ pūrṇamāḥ, pūrṇamāsa iyaṃ 4 4, 3, 8 | JKv_4,3.8:~ madhya-śabdān maḥ pratyayo bhavati śaiṣikaḥ /~ 5 5, 2, 108| dyu-drubhyāṃ maḥ || PS_5,2.108 ||~ _____ 6 5, 2, 108| 108:~ dyu-dru-śabdābhyāṃ maḥ pratyayo bhavati matvarthe /~ 7 7, 2, 108| idamo maḥ || PS_7,2.108 ||~ _____ 8 8, 2, 1 | asti iti kṣāmimān /~kṣāyo maḥ ity asya asiddhatvān mādupadhāyāś 9 8, 2, 53 | kṣāyo maḥ || PS_8,2.53 ||~ _____START 10 8, 2, 64 | asiddhatvān nalopo na bhavati /~maḥ iti kim ? bhit /~chit /~ 11 8, 2, 80 | adaso 'ser dād u do maḥ || PS_8,2.80 ||~ _____START